________________
२७२
मृच्छकटिके
विदूषकः-(खगतम् ।) जुत्तं णेदम् । तधा वि ण सकुणोमि पिअवअस्सविरहिदो पाणाई धारे, त्ति । ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सम् । (प्रकाशम् ।) भो वअस्स, पराणेमि एवं लहुम् । (क) (इति सकण्ठग्रह पादयोः पतति ।)
__(दारकोपि रुदन्पतति ।) शकार:-अले, णं भणामि शपुत्ताकं चालुदत्ताकं वावादेध त्ति । (ख)
(चारुदत्तो भयं नाटयति ।) चाण्डालौ–णहि अम्हाणं ईदिशी लाआण्णत्ती, जधा शपुत्तं चालुदत्तं वावादेध त्ति । ता णिक्कम ले दालआ, णिक्कम । (इति निष्कामयतः ।) इमं तइअं घोशणट्ठाणम् । ताडेध डिण्डिमम् । (ग) (पुनर्घोषयतः।)
शकारः-(खगतम् ।) कधं एशे ण पत्तिआअन्ति पौला । (प्रकाशम् ।) हहो चालुदत्ता बडुका, ण पत्तिआअदि एशे पौलजणे । ता अत्तणकेलिकाए जीहाए भणाहि मए वशन्तशेणा मालिदेत्ति । (घ)
(चारुदत्तस्तूष्णीमास्ते ।) शकारः-अले चण्डालगोहे, ण भणादि चालुदत्तबडुके । ता (क) युक्तं न्विदम् । तथापि न शक्नोमि प्रियवयस्यविरहितः प्राणान्धर्तुमिति । तद्राह्मण्यै दारकं समर्प्य प्राणपरित्यागेनात्मनः प्रियवयस्यमनुगमिप्यामि । भो वयस्य, परानयाम्येतं लघु । (ख) अरे, ननु भणामि सपुत्रकं चारुदत्तं व्यापादयतेति ।
(ग) न ह्यस्माकमीदृशी राजाज्ञप्तिः, यथा सपुत्रं चारुदत्तं व्यापादयतेति । तन्निष्काम रे दारक, निष्काम । इदं तृतीयं घोषणास्थानम् । ताडयत डिण्डिमम् ।
(घ) कथमेते न प्रत्ययन्ते पौराः । अरे चारुदत्त · बटुक, न प्रत्ययत एष पौरजनः । तदात्मीयया जिया भण मया वसन्तसेना मारितेति । दुर्जन कृतान्तदंष्ट्रापुमारोहपि ॥ (?) पराणेमि परानयामि व्यावर्तयामि ॥ एत्ताए