________________
१९६
मृच्छकटिके
.
शकारः–ण छिण्णा गोणा । ण मला लज्ज । तुमं पि ण मले । (क)
चेट:-अध इं। (ख)
शकार:-भाव, आअच्छ । पवहणं पेक्खामो । भावे, तुम पि मे गुलु पलमगुल । पेक्खीअशि शादलके अब्भन्तलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । (ग)
विट:-एवं भवतु । (इत्यारोहति ।)।
शकारः—अधवा चिश्ट तुमम् । तुह बप्पलके पवहणे, जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी । अग्गदो पवहणं अहिलुहामि । (घ) विट:-भवानेवं ब्रवीति ।
शकारः-जइ वि हग्गे एव्वं भणामि, तधा वि तुह एशे आदले 'अहिलुह भश्टके'त्ति भणिदुम् । (ङ) (क) न छिन्नौ वृषभौ । न मृता रज्जवः । त्वमपि न मृतः । (ख) अथ किम् ।
(ग) भाव, आगच्छ । प्रवहणं पश्यावः । भाव, त्वमपि मम गुरुः परमगुरुः । प्रेक्ष्यसे सादरकोऽभ्यन्तरक इति पुरस्करणीय इति त्वं तावत्प्रवहणमग्रतोऽधिरोह ।
(घ) अथवा तिष्ठ त्वम् । तव पितृसंबन्धि प्रवहणम् , येन त्वमग्रतोऽधिरोहसि । अहं प्रवहणस्वामी । अग्रतः प्रवहणमधिरोहामि ।
(ङ) यद्यप्यहमेवं भणामि, तथापि तवैष आचारः 'अधिरोह भट्टारक' इति भणितुम् । णमित्याह-कथं न भन्न इति ॥ ण छिण्णा लज्जू, ग मला गोणा इति वक्तव्ये शकारोक्तत्वाद्रमणम् । मम गुरुः । गुरुरित्यतिमान्यत्वपरम् । एवं त्वं प्रेक्षसे। सावरं महतकृत्वा (१) । पुलक्कलिलीए पुष्पतणीयः (१) । पुष्कलिनी। 'एकार्यन्वययच्छनीय इत्यनेन गुरुत्वमेव द्रढयति' इति प्राचीनटीका(?)। त्वं तावत्प्रवहणमग्रत आरोह ॥ अथवा तिष्ठ त्वम् । तव पित्र्यं प्रवहणम् । अहं प्रवहणखामी । अग्रतः प्रवहणमधिरोहामि ॥ यद्यप्यहमेवं ब्रवीमि, तथापि तवैष आचारः अधिरोह