SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः । १९७ विट: - आरोहतु भवान् । शकारः - एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा, पलिवत्तावेहि पवहणम् । (क) चेट: - (परावर्त्य ) अहिलुहदु भट्टालके । (ख) शकार : - ( अधिरुह्यावलोक्य च शङ्कां नाटयित्वा त्वरितमवतीर्य विटं कण्ठेऽवलम्ब्य ।) भावे भावे, मलेशि मलेशि । पवहणाधिलूढा लक्खशी चोले वा पडिवशदि । ता जइ लक्खशी, तदो उभे वि मूशे । अध चोले, तदो उभे वि खज्जे । (ग) विट:- न भेतव्यम् । कुतोऽत्र वृषभयाने राक्षस्याः संचारः । मा नाम ते मध्याह्नर्कितापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना | शकारः - पुत्तका थावलका चेडा, जीवेशि । (घ) चेट: - अध इं । (ङ) शकारः – भावे, पवहणाधिलूढा इत्थि पडिवशदि । ता अवलोएहि । (च) विटः कथं स्त्री । (क) एष सांप्रतमधिरोहामि । पुत्रक स्थावरक चेट, परिवर्तय प्रवहणम् । (ख) अधिरोहतु भट्टारकः । (ग) भाव भाव, मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, तदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ । (घ) पुत्रक स्थावरक चेट, जीवसि । (ङ) अथ किम् । भाव, प्रवहणाधिरूढा स्त्री प्रतिवसति । तदवलोकय । भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मूशे खज्जे इति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy