________________
११६
मृच्छकटिके--- सदहिणा कलमोदणेण पलोहिदा ण भक्खन्ति वायसा बलिं सुधासवण्णदाए । आदियदु भोदी । (क)
चेटी-एदु एदु अज्जो । इमं दुदिअं पओढें पविसदु अजो । (ख)
विदूषकः-(प्रविश्यावलोक्य च ।) ही ही भोः, इधो वि दुदिए पओढे पजन्तोवणीदजवसबुसकवलसुपुट्टा तेलब्भङ्गिदविसाणा बद्धा पवहणबइल्ला । अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो । इदो अ अवणीदजुज्झस्स मल्लस्स विअ मदी. अदि गीवा मेसस्स । इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि । अअं अवरो पाडच्चरो विअ दिढबद्धो मन्दुराए साहामिओ। (अन्यतोऽवलोक्य च ।) इदो अ कूरच्चुअतेल्लमिस्सं पिण्डं हत्थी पडिच्छाबीअदि मेत्थपुरिसेहिं । आदिसदु भोदी । (ग) __ (क) आश्चर्य भोः, अत्रापि प्रथमे प्रकोष्ठे शशिशङ्खमृणालसच्छाया विनिहितचूर्णमुष्टिपाण्डुरा विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपतयोऽवलम्बितमुक्तादामभिः स्फटिकवातायनमुखचन्द्रैर्निया॑यन्तीवोजयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदध्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया । आदिशतु भवती। (ख) एत्वेत्वार्यः । इमं द्वितीयं प्रकोष्ठं प्रविशत्वार्यः ।
(ग) आश्चर्य भोः, इहापि द्वितीये प्रकोष्ठे पर्यन्तोपनीतयवसबुसकवलसुपुष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमन्यतरोऽवमानित इव कुलीनो दीर्घ निःश्वसिति सैरिभः । इतश्चापनीतयुद्धस्य मल्लस्येव मद्यतेनिद्राति दौवारिकः । सदना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया ॥ इहापि द्वितीयप्रकोष्ठके पर्यन्तोपनीतयवसबुसकवलसुपुष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवाः । अयमपरोऽपमानित इव कुलीनो दीर्घ निःश्वसिति सैरिभो महिषः । इतोऽपनीतयुद्धस्य मल्लस्येव मृद्यते ग्रीवा मेषस्य । इतोऽपरेषामश्वानां क्ले(के)शकल्पना क्रियते । अयमपरः पाटधर इव चौर इव दृढबद्धो मन्दुरायां शाखामृगः । इतोऽपि भक्ततैलधुतमिश्रपिण्डं