SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ११७ चेटी - एदु एदु अज्जो । इमं तइअं पठ्ठे पविसदु अज्जो । (क) विदूषकः - (प्रविश्य दृष्ट्वा च ।) ही ही भो, इधो वि तइए पओट्ठे इमाई दाव कुलउत्तजणोववेसणणिमित्तं विरचिदाई आसणाई | अद्धवाचिदो पासअपीठे चिट्ठर पोत्थओ । एसो असा - हीण मणिम असारिआसहिदो पासअपीठो । इमे अ अवरे मअणसंधिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गुणिआ वुडविडा अ । आदिसद् भोदी । (ख) चेटी - एदु एदु अज्जो । इमं चउट्ठ पओहं पविसदु अज्जो । (ग) विदूषकः – (प्रविश्यावलोक्य च ।) ही ही भो, इधो वि चउट्ठे पओ जुवदिकरताडिदा जलधरा विअ गम्भीरं णदन्ति मुदङ्गा, ग्रीवा मेषस्य । इत इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाटच्चर इव दृढबद्धो मन्दुरायां शाखामृगः । इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते मात्रपुरुषैः । आदिशतु भवती । (क) एत्वेत्वार्यः । इमं तृतीयं प्रकोष्ठं प्रविशत्वार्यः । 1 (ख) आश्चर्य भोः, इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धवाचितं पाशंकपीठे तिष्ठति पुस्तकम् । - एतच्च स्वाधीनमणिमयसारिकासहितं पाशकपीठम् । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकाविलिप्त चित्रफलकाग्रहस्ता इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च । आदिशतु भवती । (ग) एत्वेत्वार्यः । इमं चतुर्थे प्रकोष्ठं प्रविशत्वार्यः । ग्राह्यते हस्ती हस्तिपकपुरुषैः ॥ [ इहापि ] तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धपठितस्तिष्टति पुस्तक: । कामशास्त्रस्येत्यर्थात् । स्वाधीनमणिमयसारीसहितं पाशकपीठम् | 'सरितम्' इति पाठे प्रसारितमित्यर्थः । 'खाधीनमकृत्रिमम्' इति प्राचीनटीका । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकावलितं चित्रफलकं वहमाना इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाः ॥ इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy