________________
अष्टमोऽङ्कः ।
हिङ्गुज्जले दिण्णमरीचचुण्णे वग्वालिदे तेल्लघिएण मिश्शे । भुत्ते मए पालहुदीअमंशे
कथं ण हग्गे मधुलश्शलेति ॥ १४ ॥
भावे, अज्जवि चेडे णाअच्छदि । (क)
विट: - स्वस्थो भवतु भवान् । संप्रत्येवागमिष्यति । (ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च ।) चेट: - भीदे क्खु हग्गे । मज्झहिके शुज्जे । मा दाणिं कुविदे. लाअशालशंठाणे हुविश्शदि । ता तुलिं वहामि । जाध गोणा, जाध । (ख)
1
वसन्तसेना – हद्धी हद्धी | ण क्खु वडमाणअस्स अअं सरसंजोओ । किं णेदम् । किं णु क्खु अज्जचारुदत्तेण वाहणपडिस्समं परिहरन्तेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि । फुरदि दाहिणं लोभणम् । वेवदि मे हिअअम् । सुण्णाओ दिसाओ । सब्वं ज्जेव विसंटुलं पेक्खामि । (ग)
(क) कथं गन्धर्वो न भवामि ।
१९३
हिङ्ग्ज्ज्वलं दत्तमरीचचूर्ण व्याघारितं तैलघृतेन मिश्रम् । भुक्तं मया पारभृतीयमांसं कथं नाहं मधुरस्वर इति ॥
भाव, अद्यापि चेटो नागच्छति ।
(ख) भीतः खल्वहम् । माध्याह्निकः सूर्यः । मेदानीं कुपितो राजश्यालसंस्थानको भविष्यति । तत्त्वरितं वहामि । यातं गावौ तंम् ।
(ग) हा धिक् हा धिक् । न खलु वर्धमानकस्यायं स्वरसंयोगः । किं
हिङ्गुञ्जले इति । हिङ्ग्ज्ज्वलं दत्तमरीचचूर्ण व्याघारितं तैलघृतैर्मिश्रम् । भुक्तं मया पारभृतीयं मांसं कथं नाहं मधुरखर इति ॥ १४ ॥ पलिपतिस्त हेणोधिकमांसेन (?) सह मया भुक्तं ततः कथं न मधुरखरोऽहम् । घनद्रवः कर्मणि यस् त : ( ? ) ॥ किं न
मृ० १७