SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके शकारः—(नेमिघोषमाकर्ण्य 1) भावे भावे, आगदे पवहणे । (क) विटः कथं जानासि । शकारः – किं ण पेक्खदि भावे । बुडशअले विअ घुलघुलाअमाणे लक्खीअदि । (ख) १९४ विट: - ( दृष्ट्वा 1) साधु लक्षितम् । अयमागतः । शकारः — पुत्तका थावलका चेडा, आगदे शि । (ग) चेट:- अध इं । (घ) शकारः – पवहणे वि आगदे । (ङ) चेट: - अध इं । (च) शकारः - गोणा वि आगदे । (छ) चेट: - अध इं । (ज) शकारः - तुमं पि आगदे । (झ) चेट: —— (सहासम् ।) भट्टके, अहं पि आगदे । (ञ) न्विदम् । किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति । स्फुरति दक्षिणं लोचनम् । वेपते मे हृदयम् । शून्या दिशः । सर्वमेव विसंष्टुलं पश्यामि । (क) भाव भाव, आगतं प्रवहणम् । (ख) किं न पश्यति भावः । वृद्धशूकर इव घुरघुरायमाणं लक्ष्यते । (ग) पुत्रक स्थावरक चेट, आगतोऽसि । (घ) अथ किम् । (ङ) प्रवहणमप्यागतम् । (च) अथ किम् । (छ) गावागतौ । (ज) अथ किम् । (झ) त्वमप्यागतः । (ञ) भट्टारक, अहमप्यागतः । प्रेक्षते भावः । वृद्धसूकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम् । अव्यक्तं शब्दं कुर्वाणो
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy