________________
१९२
- मृच्छकटिके
पि गाइश्शम् । (इति गायति ।) भावे भावे, शुदं तुए जं मए
गाइदम् | (क)
विट: - किमुच्यते । गन्धर्वों भवान् । शकारः - कथं गन्धव्वे ण भविश्शम् । हिङ्गुज्जले जीलकभद्दमुश्ते
चाह गण्ठी शगुडा अ शुण्ठी । एमए शेविद गन्धजुत्ती
कथं ण हग्गे मधुलश्शले त्ति ॥ १३ ॥ भावे, पुणो वि दाव गाइश्शम् | ( तथा करोति । ) भावे भावे, शुद्धं तुए जं मए गाइदम् । (ख)
विट: - किमुच्यते । गन्धर्वो भवान् । शकारः — कथं गन्धव्त्रेण भवामि ।
(क) भाव,
शिरसि मम निलीनो भाव सूर्यस्य पादः 'शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरंपुरुषमनुष्या उष्णदीर्घं श्वसन्तो
गृहशरणनिषण्णा आतपं निर्वहन्ति ॥ भाव, अद्यापि स चेटो नागच्छति । आत्मनो विनोदननिमित्तं किमपि
गास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् ।
(ख) कथं गन्धर्वो न भविष्यामि ।
हिज्ज्वला जीरकभद्रमुस्ता वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुरस्वर इति ॥
भाव, पुनरपि तावद्द्वास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् । हिङ्गुजेत्यादि । उपजातिच्छन्दसा । हिब्रूज्ज्वलौ जीरकभद्रमुस्तकौ वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुरखर इति ॥१३॥