________________
१९१
अष्टमोऽङ्कः । शकारः-भावे, का वि वेला थावलकचेडश्श भणिदश्श 'पवहणं गेण्हिअ लहुं लहुं आअच्छे' ति । अन्ज वि ण आअच्छदि त्ति । चिलम्हि बुभुक्खिदे । मज्झण्हे ण शक्कीअदि पादेहि गन्तुम् । ता पेक्ख पेक्ख । णहमज्झगदे शूले दुप्पेक्खे कुविदवाणलशलिच्छे । भूमी दढशंतत्ता हृदपुत्तशदे व्ब गन्धाली ।। १० ॥ (क) विट:—एवमेतत् । छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं ___ तृष्णातैश्च निपीयते वनमृगैरुष्णं पयः सारसम् । संतापादतिशकितैर्न नगरीमार्गो नरैः सेव्यते
तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥११॥ शकारः-भावे, शिलशि मम णिलीणे भाव शुजश्श पादे __शउणिखगविहङ्गा लुक्खशाहाशु लीणा । णलपुलिशमणुश्शा उण्हदीहं शशन्ता
घलशलणणिशण्णा आदवं णिव्वहन्ति ॥ १२ ॥ भावे, अज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्तं किं
(क) भाव, कापि वेला स्थावरकचेटस्य भणितस्य 'प्रवहणं गृहीत्वा लघु लघ्वागच्छ' इति । अद्यापि नागच्छतीति चिरमस्मि बुभुक्षितः मध्याह्ने न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य ।
नभोमध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः । __ भूमिदृढसंतप्ता हतपुत्रशतेव गान्धारी ॥ त्यादि । आर्या ॥ ९ ॥ बुभुक्षितो न शक्यते पादाभ्यां गन्तुम् । णहमझेत्यादि । गाथा। नभोमध्यगतः सूर्यो दुःप्रेक्षः कुपितवानरसदृशः । भूमिर्टढसंतप्ता हतपुत्रशतेव गान्धारी ॥ गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः। नरपुरुषमनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥