________________
२२२
मृच्छकटिके
वइश्शम् | ( दृष्ट्वा ) भोदु । इध वादालीपुञ्जिदे शुक्खवत्त संचए प शालइश्शम् । (तथा कृत्वा । णमो बुद्धश्श | ( इत्युपविशति ।) भोदु । धम्मक्खलाई उदाहलामि । ( 'पञ्चज्जण जेण मालिदा' (८।२) इत्यादि पूर्वोक पठति ।) अधवा अलं मम एदेण शग्गेण । जाव ताए वसन्तशेणिआए बुद्धोवाशिए पच्वकालं ण कलेमि, जाए दशाणं शुवण्णकाणं किदे जूदिकलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विभ अत्ताणअं अवगच्छामि । (दृष्ट्वा । ) किं णु क्खु पण्णोदले शमुश्शशदि । अधवा ।
1
वादादद्वेण तत्ता चीवलतोरण तिम्मिदा पत्ता |
देवणिपत्ता मण्णे पत्ता विअ फुलन्ति ॥ ४६ ॥ (क) (वसन्तसेना संज्ञां लब्ध्वा हस्तं दर्शयति ।)
भिक्षुः – हा हा, शुद्धालंकालभूशिदे इत्थिमाहत्थे णिक्कमदि । कधम् । दुदिए वि हत्थे । (बहुविधं निर्वर्ण्य ।) पच्चभिआणामि विअ
(क) प्रक्षालितमेतन्मया चीवरखण्डम् । किं नु खलु शाखायां शुष्कं करिष्यामि । इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् । धूलीदोषो भवति । तत्कुत्र प्रसार्य शुष्कं करिष्यामि । भवतु । इह वातालीपुञ्जिते शुष्कपत्रसंचये प्रसारयिष्यामि । नमो बुद्धाय । भवतु धर्माक्षराण्युदाहरामि । अथवालं ममैतेन स्वर्गेण । यावत्तस्या वसन्तसेनाया बुद्धोपासिकायाः प्रत्युपकारं न करोमि, यया दशानां सुवर्णकानां कृते द्यूतकराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु खलु पर्णोदरे समुच्छुसिति । अथवा ।
वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि । एतानि विस्तीर्णपत्राणि मन्ये पत्राणीव स्फुरन्ति ॥
1
राणि । सग्गेण स्वर्गेण । यावत्तस्या वसन्तसेनायाः । द्यूतकराभ्यां सकाशाद्दशसुवर्णानां कृते निःक्रीतः । तदो पहुदि निःक्रयप्रभृति । तया कीतमात्मानमवनच्छामि । वादादवेति । गाथा । वातातपेन तप्तानि चीवरतोयेन तिम्मितत्वमात्वं प्राप्तानि । तिम्मिता इति भावप्रधानो निर्देशः । एतानि विस्तीर्ण प्राप्तं प्रसारितं यत्र (?) तानि मन्ये पत्राण्येव विजृम्भन्ते ॥ ४६ ॥ शुद्धेति ।