________________
..: अष्टमोऽङ्कः।
२२३
एवं हत्थम् । अधवा, किं विचालेण । शचं शे जेव हत्थे जेण मे अभअं दिण्णम् । भोदु । पेक्खिश्शम् । (नाव्येनोद्धाट्य दृष्ट्वा प्रत्यभिज्ञाय च) शा जेव बुद्धोवाशिमा । (क)
. (वसन्तसेना पानीयमाकाङ्क्षति ।) भिक्षुः-कधम् । उदों मग्गेदि । दूले च दिग्घिआ। किं दाणिं एत्थ कलइश्शम् । भोदु । एदं चीवलं शे उवलि गालइश्शम् । (ख) (तथा करोति ।)
(वसन्तसेना संज्ञा लब्ध्वोत्तिष्ठति । भिक्षुः पटान्तेन वीजयति ।) . वसन्तसेना-अज, को तुमम् । (ग) भिक्षुः-किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिकीदम् । (घ)
वसन्तसेना-सुमरामि । ण उण जधा अज्जो भणादि । वरं अहं उवरदा जेव । (ङ) भिक्षुः-बुद्धोवाशिए, किं ण्णेदम् । (च) वसन्तसेना-(सनिर्वेदम् ।) जं सरिसं वेसभावस्स । (छ) (क) हा हा, शुद्धालंकारभूषितः स्त्रीहस्तो निष्कामति । कथम् । द्वितीयोऽपि हस्तः । प्रत्यभिजानामीवैतं हस्तम् । अथवा, किं विचारेण । सत्यं स एव हस्तो येन मेऽभयं दत्तम् । भवतु । पश्यामि । सैव बुद्धोपासिका।
(ख) कथम् । उदकं याचते । दूरे च दीर्घिका । किमिदानीमत्र करिप्यामि । भवतु । एतच्चीवरमस्या उपरि गालयिष्यामि ।
(ग) आर्य, कस्त्वम् । (घ) किं मां न स्मरति बुद्धोपासिका दशसुवर्णनिष्क्रीतम् । (ङ) स्मरामि । न पुनर्यथार्यों भणति । वरमहमुपरतैव । (च) बुद्धोपासिके, किं न्विदम् । (छ) यत्सदृशं वेशभावस्य । शुद्धं केवलं कटकादि न खभाव एवालंकरणं यत्र सः । दुदिए द्वितीयः । शे