________________
२२४
मृच्छकटिके
भिक्षुः – उट्ठेदु उट्टेदु बुद्धोवाशिआ एदं पादवस मीवजाद लं ओलम्बिअ । (क) (इति लतां नामयति ।)
(वसन्तसेना गृहीत्वोत्तिष्ठति ।)
भिक्षुः - एदरिंश विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं शमश्शशिदमणा भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं गच्छदु बुद्धोवाशिआ । ( इति परिक्रामति । दृष्ट्वा ।) ओशलध अज्जा, ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे । हत्थशंजदो मुहशंजदो इन्दियजदो शे क्खु माणुशे ।
किं कलेदि लाअउले
तरश पललोओ हत्थे णिच्चले ॥ ४७ ॥ (ख) ( इति निष्क्रान्ताः । )
इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।
उत्तिष्ठतूत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लतामवलम्ब्य । (ख) एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वस्तमना भूत्वोपासिका गेहूं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका । अप आर्याः, अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।
|
हस्तसंयतो मुखसंयत
इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं
तस्य परलोको हस्ते निश्चलः ॥
ज्जेव्व स एव ॥ से अस्याः ॥ वरं मनागिष्टम् ॥ ओलम्बिअ अवलम्ब्य ॥ तत्र समाश्वस्तमना भूत्वा ॥
इति मोलनो नामाष्टमोऽङ्कः ॥ ८ ॥