SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके विदूषकः - अरे दासीए पुत्ता, गिम्हे । (क) चेट : – (सहासम् 1) भले, हि हि । (ख) विदूषकः— (स्वगतम् ।) किं दाणिं एत्थ कहिस्सम् । (विचिन्त्य ।) भोदु । चारुदत्तं गदुभ पुच्छिस्सम् । ( प्रकाशम् 1) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ।) भो वअस्स, पुच्छिस्सं दाव, कस्सि काले चूआ मोलेन्ति । (ग) १३८ - चारुदत्तः — मूर्ख, वसन्ते । विदूषकः - (चेटमुपगम्यं ।) मुक्ख, वसन्ते । (घ ) चेट : - दुदिअ दे पण्हं दशम् । शुशमिद्धाणं गामाणं का लक्खअं कलेदि । (ङ) विदूषकः - अरे, रच्छा । (च) चेट: – (सहासम् ।) अले, हि हि । (छ) विदूषकः - भोदु । संसए पडिदहि । ( विचिन्त्य ।) भोदु । चारुदत्तं पुणो वि पुच्छिस्सम् । ( ज ) ( पुनर्निवृत्य चारुदत्तं तथैवदाहरति ।) (क) अरे दास्याः पुत्र, ग्रीष्मे । (ख) अरे, नहि नहि । - (ग) किमिदानीमत्र कथयिष्यामि । भवतु । चारुदत्तं गत्वा प्रक्ष्यामि । अरे, मुहूर्तकं तिष्ठ । भो वयस्य, प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति । (घ) मूर्ख, वसन्ते । (ङ) द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणां का रक्षां करोति । (च) अरे, रथ्या । (छ) अरे, नहि नहि । (ज) भवतु । संशये पतितोऽस्मि । भवतु । चारुदत्तं पुनरपि प्रक्ष्यामि ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy