SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। १३९ चारुदत्तः-वयस्य, सेना। विदपक:-(चेटमुपगम्य ।) अरे दासीए पुत्ता, सेणा । (क) चेट:-अले, दुवे वि एक्करिंश कदुअ शिग्धं भणाहि । (ख) विदूषकः-सेणावसन्ते । (ग) . चेटः-णं पलिवत्तिअ भणाहि । (घ) विषक:-(कायेन परिवृत्य । ) सेणावसन्ते । (ङ) चेट:-अले मुक्ख बडुका, पदाइं पलिवत्तावेहि । (च) विदूषकः-(पादौ परिवर्त्य ।) सेणावसन्ते । (छ) विटा-- अले मुक्ख, अक्खलपदाइं पलिवत्तावेहि । (ज) विदूषकः-(विचिन्त्य ।) वसन्तसेणा । (झ) चेट:-एशा शा आअदा । (ब) विदूषकः-ता जाव चारुदत्तस्स णिवेदेमि । (उपसृत्य ।) भो चारुदत्त, धणिओ दे आअदो । (ट) चारुदत्तः कुतोऽस्सत्कुले धनिकः । विदूषकः-जइ कुले णत्थि, ता दुवारे अस्थि । एसा वसन्तसेणा आअदा । (ठ) . (क) अरे दास्याः पुत्र, सेना। (ख) अरे, द्वे अप्येकस्मिन्कृत्वा शीघ्रं भण। (ग) सेनावसन्ते । (घ) ननु परिवर्त्य भण। (ङ) सेनावसन्ते । (च) अरे मूर्ख बटुक, पदे परिवर्तय । (छ) सेनावसन्ते । (ज) अरे मूर्ख अक्षरपदे परिवर्तय । (झ) वसन्तसेना । (ब) एषा सागता । (ट) तद्यावच्चारुदत्तस्य निवेदयामि । भो चारुदत्त, धनिकस्त आगतः । (ठ) यदि कुले नास्ति, तद्वारेऽस्ति । एषा वसन्तसेनागता ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy