________________
२१४
मृच्छकटिके किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं ___णीशाशे वि मलेइ अम्ब शुमला शीदा जधा भालदे ॥३६॥ इच्छन्तं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा
शुण्णे पुप्फकलण्डके त्ति शहशा पाशेण उत्ताशिदा । शेवावञ्चिद भादुके मम पिदा मादेव शा दोप्पदी
जे शे पेक्खदि दिशं ववशिदं पुत्ताह शूलत्तणम् ॥ ३ ॥ भोदु । संपदं वुद्धखोडे आगमिश्शदि त्ति । ता ओशलिअ चिश्टामि । (क) (तथा करोति !)
(प्रविश्य चेटेन सह ।) विट:-अनुनीतो मया स्थावरकश्चेटः । तद्यावत्काणेलीमातरं पश्यामि । (परिक्रम्यावलोक्य च।) अये, मार्ग एव पादपो निपतितः ।
(क) एतां दोषकरण्डिकामविनयस्यावासभूतां खलां
रक्तां तस्य किलागतस्य रमणे कालागतामागताम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं _ निःश्वासापि म्रियतेऽम्बा सुमृता सीता तथा भारते ॥ इच्छन्तं मां नेच्छतीति गणिका रोपेन मया मारिता
शून्ये पुष्पकरण्डक इति सहसा पाशेनोत्रासिता । सेवावञ्चितो भ्राता मम पिता मातेव सा द्रौपदी
योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ भवतु । सांप्रतं वृद्धशृगाल आगमिष्यतीति । ततोऽपसृत्य तिष्ठामि ।
शार्दूलेन श्लोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनखभावाम् । रक्तां तस्य चारुदत्तस्य किलागतस्य रमणे संभोगनिमित्तं कालागतामागताम् । कालां कृष्णाम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वम् । निश्वासापि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६ ॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डके इति सहसा पाशेनोत्रासिता । मया रोषेण मारिता [इति] विपर्यस्य योजना । सेवावञ्चितो भ्राता मम पिता माता च सा द्रौपदी । पाठान्तरे तु प्रमांतः पतिः (१) । या सा पश्यति नेदृशं व्यवसितं