SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः । अनेन च पतता स्त्री व्यापादिता । भोः पाप, किमिदमकार्यमनुष्ठितं त्वया । तवापि पापिनः पतनात्स्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत्, यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य 1 ) काणेलीमातः, एवं मयानुनीतः स्थावरकश्चेटः । शकारः – भावे, शाअदं दे । पुश्तका थावलका चेडा, तत्रावि शाअदम् । (क) चेट: — अध इं । (ख) विटः— मदीयं न्यासमुपनय । शकारः – कीदिशे णाशे । (ग) विटः- वसन्तसेना | शकार : - गडा । (घ) विटः ―क | शकारः – भावश्श ज्जेव पिश्टदो । (ङ) विटः– (सवितर्कम् ।) न गता खलु सा तया दिशा । शकारः - तुमं कमाए दिशाए गडे । (च) विट:- पूर्वया दिशा । शकारः - शा वि दक्खिणाए गडा (क) भाव, स्वागतं ते । पुत्रक स्थावरक चेट, तवापि स्वागतम् । (ख) अथ किम् । (ग) कीदृशो न्यासः । (घ) गता । भावस्यैव पृष्ठतः । (च) त्वं कतमया दिशा गतः । (छ) सापि दक्षिणया गता । २१५ पुत्रस्य शुत्वम् ॥ ३७ ॥ ता ततः । अपस्टत्य तिष्ठामि ॥ पाप इति वृक्षं संबोवयति । अनिमित्तम संकुलम् ॥ पिट्ठदो पृष्ठतः ॥ दक्षिणदिग्गतत्वं मृतत्वमपि ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy