________________
अष्टमोऽङ्कः ।
अनेन च पतता स्त्री व्यापादिता । भोः पाप, किमिदमकार्यमनुष्ठितं त्वया । तवापि पापिनः पतनात्स्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत्, यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य 1 ) काणेलीमातः, एवं मयानुनीतः स्थावरकश्चेटः ।
शकारः – भावे, शाअदं दे । पुश्तका थावलका चेडा, तत्रावि शाअदम् । (क)
चेट: — अध इं । (ख)
विटः— मदीयं न्यासमुपनय । शकारः – कीदिशे णाशे । (ग)
विटः- वसन्तसेना |
शकार : - गडा । (घ)
विटः ―क |
शकारः – भावश्श ज्जेव पिश्टदो । (ङ)
विटः– (सवितर्कम् ।) न गता खलु सा तया दिशा ।
शकारः - तुमं कमाए दिशाए गडे । (च)
विट:- पूर्वया दिशा ।
शकारः - शा वि दक्खिणाए गडा
(क) भाव, स्वागतं ते । पुत्रक स्थावरक चेट, तवापि स्वागतम् । (ख) अथ किम् ।
(ग) कीदृशो न्यासः ।
(घ) गता ।
भावस्यैव पृष्ठतः । (च) त्वं कतमया दिशा गतः ।
(छ) सापि दक्षिणया गता ।
२१५
पुत्रस्य शुत्वम् ॥ ३७ ॥ ता ततः । अपस्टत्य तिष्ठामि ॥ पाप इति वृक्षं संबोवयति । अनिमित्तम संकुलम् ॥ पिट्ठदो पृष्ठतः ॥ दक्षिणदिग्गतत्वं मृतत्वमपि ॥