________________
॥श्रीः॥ श्रीशूद्रककविविरचितं मृच्छकटिकम् ।
--- - - पृथ्वीधरकृतया व्याख्यया समेतम् । टिप्पणीभूमिकासुनिष्पादितनिर्वचनादिभिरलङ्कृतम् ।
हीरानन्द मूळराज शर्मा शास्त्री, एम्. ए.
काशिनाथ पाण्डुरङ्ग परब
इत्येताभ्यां संस्कृतम्
तच
मुम्बय्यां निर्णयसागरयन्त्रालयाधिपतिना स्वकीय यन्त्रालये
मुद्रयित्वा प्राकाश्यं नीतम् ।
शाके १८२४ सन १९०२.
अस्य ग्रन्थस्य सर्वेऽधिकारा निर्णयसागरयन्त्रालयाधिपतिना
खाधीना एव रक्षिताः । मूल्यं रूप्यकद्धयम् ।