________________
मृच्छकटिके
तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् ।
खलखभावं भवितव्यतां तथा
चकार सर्व किल शूद्रको नृपः ॥ ७ ॥ (परिक्रम्यावलोक्य च ।) अये, शून्येयमस्मत्संगीतशाला । क नु गताः कुशीलवा भविष्यन्ति । (विचिन्त्य ।) आं, ज्ञातम् । शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ८ ॥ कृतं च संगीतकं मया । अनेन चिरसंगीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्कर बीजमिव प्रचलिततारके क्षुधा म माक्षिणी खटखटायेते । तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किं - चित्प्रातराशो न वेति । एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भो, चिरसंगीदोवासणेण सुक्खपोक्खरणालाई विअ मे बुभुक्खाए मिलाणाई अङ्गाई । ता जाव
दावस्तियानुषङ्गः ॥ ६ ॥ [तयोरिति ॥] नयो नीतिस्तस्य प्रचारो व्यवहारस्तं नयप्रचारम् । स्वहितं व्यवहारः ॥ ७ ॥ [ शून्यमिति ।] चिरशून्यमिति कर्मधारयः । चिरं दीर्घः कालो निरवधिः समयः । शून्यमभिमतकार्यरहितम् । सन्मित्रस्य हि ससहायत्वेन कार्यनिष्पत्तेः सदा पूर्ण इव समयोऽवभासते ॥ ८ ॥ खडित्यव्यक्तानुकरणय् । संगीतकेन चक्षुषी खटखटायेते इत्यसंबद्धप्रलापेन भाविनः शकारासंबद्धभाषणस्य सूचनम् । प्रातराशः कल्यभोजनम् । कार्यवशात्प्रयोगवशाच्चेति । कार्यं बोध्यायाः स्त्रियो झटिति ज्ञानम् । यदुच्यते — 'स्त्रीषु ना प्राकृतं वदेत्' इति सुकुमारत्वेन सुप्रयोगत्वं प्राकृतस्य । यदुक्तम् — 'रिसा सअजप्पा पाउअगुम्फो वि होइ सुउमारो' । तथा षष्ठेऽङ्के प्रवहणविपर्यासे वीरकचन्दनकयोः कॅलहे संभ्रमागतवचनसंवरणार्थे भाषाव्यत्यासाच्चन्दनकस्य पाठः संस्कृतेन । तथा पञ्चमाङ्के दुर्दिने कार्यवशाद्वसन्तसेनायाः श्लोकपाठः संस्कृतेन । चारुदत्तस्य दारिद्र्यवर्णनासूचनयोग्य प्राकृतपरिग्रहः । यदाहुः – 'कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः' इति । एतत्सर्वमनेन सूचितमिति । अविद अविदेति
-
१. 'पुरुषाः सकृज्जल्पाः प्राकृतगुम्फोऽपि भवति सुकुमारः' इति च्छाया.