________________
मृच्छकटिके(ततः प्रविशति चारुदत्तो विदूषकश्च । चारुदत्तः-अहो अहो, साधु साधु, रेभिलेन गीतम् । वीणा हि नामासमुद्रोत्थितं रत्नम् । कुतः ।
उत्कण्ठितस्य हृदयानुगुणा वयंस्या
संकेतके चिरयति प्रवरो विनोदः । संस्थापना प्रियतमा विरहातुराणां
. रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ३ ॥ विदूषकः--भो, एहि । गेहें गच्छेम्ह । (क)
चारुदत्तः अहो, सुष्टु भावरेभिलेन गीतम् । - विदूषकः-मम दाव दुवेहिं जेव्व हस्सं जाअदि । इत्थिआए सक्कों पठन्तीए, मणुस्सेण अ काअली गाअन्तेण । इत्थिा दाव सक्कों पठन्ती, दिण्णणवणस्सा विअ गिट्टी, अहिरं सुसुआअदि । मणुस्सो वि काअली गाअन्तो, सुक्खसुमणोदामवेट्टिदो बु. डुपुरोहिदो विअ मन्तं जवन्तो, दिदं मे ण रोअदि। (ख)
PATER
अपि च ।
सस्यलम्पटबलीवर्दो न शक्यो वारयितु
मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं
योऽपि स्वाभाविकदोषो न शक्यो वारयितुम् ॥ कापि वेलार्यचारुदत्तस्य गान्धर्व श्रोतुं गतस्य । अतिक्रामत्यर्धरजनी । अद्यापि नागच्छति । यद्यावहिरशालायां गत्वा स्वप्स्यामि । (क) भोः, एहि । गृहं गच्छावः ।
(ख) मम तावद्वाभ्यामेव हास्सं जायते । स्त्रिया संस्कृतं पठन्त्या, मनुष्येण च काकली गायता । स्त्री तावत्संस्कृतं पठन्ती, दत्तनवनास्येव गृष्टिः,
गन्धव्वं गान्धर्वम् । गीतमित्यर्थः ॥ उत्कण्ठितस्येति ॥ ३॥ सकअं संस्कृतम् । काअली काकलीम् । णस्सा नासिकाविवररज्जूः । सुसुआअदीत्यव्यक. शब्दानुकरणम् । शुष्कसुमनोदामवेष्टितत्वेन चिरकालजपप्रवणत्वमुक्तम् ॥