SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०१ अष्टमोऽङ्कः। एशे पडामि चलणेशु विशालणेत्ते हश्तञ्जलिं दशणहे तव शुद्धदन्ति । जं तं मए अवकिदं मदणातुलेण तं खम्मिदाशि वलगत्ति तव म्हि दाशे ॥ १८ ॥ (क) वसन्तसेना-(सक्रोधम् ।) अवेहि । अणजं मन्तेसि । (ख) (इति पादेन ताडयति ।) शकार:-(सक्रोधम् ।) जे चुम्बिदे अम्बिकमादुकेहिं __गदे ण देवाणं वि जे पणामम् । शे पाडिदे पादतलेण मुण्डे वणे शिआलेण जधा मुदङ्गे ॥ १९॥ अले थावलआ चेडा, कहिं तुए एशा शमाशादिदा । (ग) चेट:-भश्टके, गामशअलेहिं लुद्धे लाअमग्गे । तदो चालुदत्तश्श लुक्खवाडिआए पवहणं थाविअ तहिं ओदलिअ जाव चक्क एष पतामि चरणयोर्विशालनेत्रे __ हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि तवास्मि दासः ॥ (ख) अपेहि । अनार्य मन्त्रयसि । (ग) यच्चुम्बितमम्बिकामातृकाभि र्गतं न देवानामपि यत्प्रणामम् । तत्पातितं पादतलेन मुण्डं वने शृगालेन यथा मृताङ्गम् ॥ अरे स्थावरक चेट, कुत्र त्वयैषा समासादिता । हे अम्बिके । एसे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोविशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि तवास्मि दासः॥१८॥ जे चुम्बिदे इति । उपजात्या । ये चुम्बिदा मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम्(प्रणामम्) । ते पातिताः पादतलेन मुण्डा वने शृगालेन यथा मृदङ्गाः ॥ मातृका इति स्वार्थे
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy