SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः। वसन्तसेना-हले, उवणेहि मे पसाहणम् । अत्ताण पसाधइस्सम् । (क) इति प्रसाधयन्ती स्थिता ।) (प्रविश्य प्रवहणाधिरूढः) स्थावरकश्चेट:-आण्णत्तम्हि लाअशालअशंठाणेण–'थावलआ, पवहणं गेण्हिअ पुप्फकलण्डअं जिण्णुज्जाणं तुलिदं आअच्छेहि' त्ति । भोदु । तहिं जेव गच्छामि । वहध बइल्ला, वहध । (परिक्रम्यावलोक्य च ।) कधं गामशअलेहिं लुद्धे मग्गे । किं दाणिं एत्थ कलइश्शम् । (साटोपम् ।) अले ले, ओशलध ओशलध । (आकर्ण्य ) किं भणाध-'एशे कश्शकेलके पवहणे' त्ति । एशे लाअशालअशंठाणकेलके पवहणे ति । ता शिग्धं ओशलध । (अवलोक्य ।) कधम् , एशे अवले शहिरं विअ मं पेक्खिा शहश जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणसं अण्णदो अवक्कन्ते । ता को उण एशे । अधवा किं मम एदिणा । तुलिदं गमिश्शम् । अले ले गामलुआ, ओशलध ओशलध । किं भणाध-'मुहुत्त चिट्ठ । चक्कपलिवहि देहि' त्ति । अले ले, लाभशालअशंठाणकेलके हग्गे शूले चकपलिवट्टि दइश्शम् । अधवा एशे एआई तवश्शी । ता एव्वं कलेमि । एदं पवहणं अजचालुदत्तश्श रुक्खवाडिआए पक्खदु आलए थावेमि । (इति प्रवहणं संस्थाप्य ।) एशे म्हि आअदे । (ख) (इति निष्कान्तः ।) (क) चेटि, उपनय मे प्रसाधनम् । आत्मानं प्रसाधयिष्यामि । (ख) आज्ञप्तोऽस्मि राजश्यालकसंस्थानेन–'स्थावरक, प्रवहणं गृहीत्वा पुष्पकरण्डकं जीर्णोद्यानं त्वरितमागच्छ' इति । भवतु । तत्रैव गच्छामि । गत्थलके यानास्तरणकम् । णस्साकदुआ नासिकारज्ज्वा दुःसहाः । अतोऽतिक्रमः संभाव्यते । ‘णस्साकडुआ' इत्यपि पाठः। तत्र नस्याकटुका इत्यर्थः । बल्ला बलीवर्दाः ॥ (यू)तपलायित इव द्यूतकरः सभिकमिव मां दृष्ट्वा प्रच्छादितशरीरः । एतेनार्यकस्य पलायनमुपक्षिप्तम् । गामेलुआ ग्राम्याः । चक्कपरिवटिभं चक्रपरिवृत्तिम् । शूले शूरः । एआई तवस्सी एकाकी वराकः । एशे आअदे
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy