________________
९४
मृच्छकटिके चारुदत्तः-अहमिदानीमनृतममिधास्ये ।
भैक्ष्येणाप्यर्जयिष्यामि पुनासप्रतिक्रियाम् ।
अनृतं नाभिधास्यामि चारित्रभ्रंशकारणम् ॥ २६ ॥ रदनिका-ता जाव अज्जाधूदाए गदुअ णिवेदेमि । (क) (इति निष्क्रान्ता ।)
(प्रविशति चेट्या सह चारुदत्तवधूः।) वधुः-(ससंभ्रमम् ।) अइ, सच्चं अवरिक्खदसरीरो अजउत्तो अज्जमित्तेएण सह । (ख)
चेटी-भट्टिणि, सच्चम् । किं तु जो सो वेस्साजणकेरको अलंकारओ सो अवहिदो । (ग) ।
(वधूहिं नाटयति ।) चेटी-समस्ससदु अजाधूदा । (घ)
वधूः-(समाश्वस्य ।) हले, किं भणासि-'अवरिक्खदसरीरों अजउत्तो' त्ति । वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारितेण । संपदं उज्जइणीए जणो एव्वं मन्तइस्सदि-'दलिद्ददाए अजउत्तेण जेव ईदिसं अकजं अणुचिट्ठिदम्' त्ति । (ऊर्ध्वमवलोक्य निःश्वस्य च ।) भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुचञ्चलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं । इरं च मे एक्का मादुघरलद्धा रअणावली चिट्ठदि । एदं पिअदिसोण्डीरदाए अजउत्तो ण गेण्हिस्सदि । हजे, अज्जमित्तेअं दाव सद्दावेहि । (ङ) (क) तद्यावदार्याधूतायै गत्वा निवेदयामि । (ख) अयि, सत्यमपरिक्षतशरीर आर्यपुत्र आर्यमैत्रेयेण सह । (ग) भत्रि, सत्यम् । किं तु यः स वेश्याजनंस्थालंकारकः सोऽपहृतः । (घ) समाश्वसित्वार्याधूता । (ङ) चेटि, किं भणसि-'अपरिक्षतशरीर आर्यपुत्रः' इति । वरमिदानी
भैक्ष्यणेति ॥ २६ ॥ अवरक्खणजणस्स अपगतं रक्षणं यस्यासौ अपरक्षणो