SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । ९३ विदूषकः - भो, जदा तुमं मए भणिदो सि- 'शीदलो दे अग्गहत्थो' । (क) चारुदत्तः — कदाचिदेवमपि स्यात् । ( सर्वतो निरूप्य सहर्षम् ।) वयस्य, दिष्ट्या ते प्रियं निवेदयामि | विदूषकः - किं ण अवहिदम् । (ख) चारुदत्तः—–— हृतम् । विदूषकः - तधा वि किं पिअम् । (ग) चारुदत्तः —- यदसौ कृतार्थो गतः । विदूषकः - णासो क्खु सो । (घ) चारुदत्तः — कथं न्यासः । (मोहमुपगतः । ) 1 - विदूषकः- समस्ससद् भवम् । जइ णासो चोरेण अवहिदो तुमं किं मोहं उबगदो । (ङ) चारुदत्तः -- ( समाश्वस्य ।) वयस्य, कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ २४ ॥ भोः, कष्टम् । यदि तावत्कृतान्तेन प्रणयोऽर्थेषु मे कृतः । किमिदानीं नृशंसेन चारित्रमपि दूषितम् ॥ २५ ॥ विदूषकः - अहं क्खु अवलविस्सम्— 'केण दिण्णम्, केण गहिदम्, को वा सक्खि' त्ति । (च) (क) भोः, यदा त्वं मया भणितोऽसि - - ' शीतलस्तेऽग्रहस्तः' । किं नापहृतम् । (ग) तथापि किं प्रियम् । (घ) न्यासः खलु सः । (ङ) समाश्वसितु भवान् । यदि न्यासश्चौरेणापहृतस्त्वं किं मोहमुपगतः । (च) अहं खल्वपलपिष्यामि – 'केन दत्तम्, केन गृहीतम्, को वा साक्षी' इति । क इति । निष्प्रतापा निष्पौरुषा ॥ २४ ॥ यदीति । प्रणयोऽर्थित्वम् ॥ २५ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy