________________
प्रथमोऽङ्कः ।
विटः– मूर्ख, नन्वहम् ।
-
शकारः - इदो दाव भविअ अन्ते भावे चिट्ठदु । (पुनरन्विष्य
चेटं गृहीत्वा ।) भावे भावे, गहिदा गहिदा । (क)
चेटः - भट्टके, चेडे हगे । (ख)
1
शकारः - इदो भावे, इदो चेडे । भावे चेडे, चेडे भावे । तुम्हे दाव अन्ते चिट्ठ । ( पुनरन्विष्य रदनिकां केशेषु गृहीत्वा ।) भावे भावे, शंपदं गहिदा गहिदा वशन्तशेणिआ ।
अन्धआले पलाअन्ती मल्लगन्धेण शूइदा ।
केशविन्दे पलामिट्टा चाणक्केणेव्व दोवदी ॥ ३९ ॥ (ग)
विट:
एषासि वयसो दर्पात्कुलपुत्रानुसारिणी । केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥ ४० ॥
शकार:
W
३१
एशाशि वाशू शिलशि ग्गहीदा केशु बालेशु शिलोलुहेशु ।
इतस्तावद्भूत्वा एकान्ते भावस्तिष्ठतु । भाव भाव, गृहीता गृहीता । (ख) भट्टारक, चेटोऽहम् ।
(ग) इतो भाव:, इतचेटः । भावश्चेटः, चेटो भावः । युवां तावदेकान्ते तिष्ठतम्। भाव भाव, सांप्रतं गृहीता गृहीता वसन्तसेनिका । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥
"
निर्वापितो दीपः॥भाव, गृहीता प्राप्ता ॥ तत इत एकप्रदेशे भूत्यैकान्ते हे भाव, तिष्ठ ॥ भट्टारक, चेटोऽहम् ॥ इदो भाव इत्यादि भ्रमव्युदासाय सुनिश्चयं करोति । युवां द्वावपि तावदेकान्ते तिष्ठतः (तम्) । संपदं सांप्रतम् । अन्धआले इत्यादि । अनुष्टुप् । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥ ३९ ॥ एषेति । कुलपुत्रानुसारिणी चारुदत्तानुरक्ता । सेवितव्येष्वलंकार्येषु ॥ ४० ॥ पशाशि वाशू इति । इन्द्रवज्रायाः श्लोकः ।