SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । माथुर: – (प्रसार्य चक्षु |) एव्वं पेक्खिस्सम् । (क) (दर्दुरो माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति । माथुरोऽक्षिणी निगृह्य भूमौ पतति । संवाहको ऽपक्रामति ।) दर्दुरकः - (स्वगतम् । ) प्रधानसभिको माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल—'आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । (इति निष्कान्तः ।) I ६५ संवाहक : – (सत्रासं परिक्रम्य दृष्ट्वा ) एशे कश्शवि अणपादपखदुयाल के गुहे । ता एत्थ पविशिश्शम् | (प्रवेशं रूपथिवा वसन्तसेक्य ) अज्जे, शलणागदे म्हि । (ख) हेना- अभअं सरणागदस्स | हजे, ढकेहि पक्खदु (चेटी तथा करोति ।) भअम् । (घ) फाड़ो । (ङ) वण पक्खदुआरअम् । (च)
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy