________________
द्वितीयोऽङ्कः ।
माथुर: – (प्रसार्य चक्षु |) एव्वं पेक्खिस्सम् । (क) (दर्दुरो माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति । माथुरोऽक्षिणी निगृह्य भूमौ पतति । संवाहको ऽपक्रामति ।)
दर्दुरकः - (स्वगतम् । ) प्रधानसभिको माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल—'आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । (इति निष्कान्तः ।) I
६५
संवाहक : – (सत्रासं परिक्रम्य दृष्ट्वा ) एशे कश्शवि अणपादपखदुयाल के गुहे । ता एत्थ पविशिश्शम् | (प्रवेशं रूपथिवा वसन्तसेक्य ) अज्जे, शलणागदे म्हि । (ख)
हेना- अभअं सरणागदस्स | हजे, ढकेहि पक्खदु
(चेटी तथा करोति ।)
भअम् । (घ)
फाड़ो । (ङ)
वण पक्खदुआरअम् । (च)