SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६४ मृच्छकटिके दर्दुरकः-अरे. कः खण्डितवृत्तः । माथुरः-तुमं हु खण्डिअवुत्तो । (क) द१रकः--पिता ते खण्डितवृत्तः। (संवाहकस्यापक्रमितु संज्ञां ददाति । माथुरः-गोसाविआपुत्ता, एव्वं जेब जूदं तुए सेविदम् । (ख) दर्दुरकः- मयैवं घृतमासेवितम् । माथुरः-अले संवाहा, पअच्छ तं दशसुवण्णम् । (ग) संवाहक:--अन्ज इश्शम् । दाव दइश्शम् । (घ) (माथुरः कर्षति ।) दरकः - मूर्ख, परोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली. कतुम्। _(माथुर: संवाहक्रमाकृष्य घोणायां मुष्टिप्रहारं ददाति । संवाहकः सम मूच्छी नाट्यभूमौ पतति । ददुरक उपमुत्यान्तरयति । माथुरो ददुर दडुरो विप्रतीपं ताडयति । माथुर:-अले अले दुट्ट छिण्णालिआयुत्तअन हसि । (ङ दर्दुरकः-अरे मूर्ख, अहं त्वया मा यदि राजकुले ताडयिष्यसि, तदा द्रक्ष माथुरः-एमु पेक्खिस्सा
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy