________________
६४ मृच्छकटिके
दर्दुरकः-अरे. कः खण्डितवृत्तः । माथुरः-तुमं हु खण्डिअवुत्तो । (क) द१रकः--पिता ते खण्डितवृत्तः। (संवाहकस्यापक्रमितु संज्ञां ददाति । माथुरः-गोसाविआपुत्ता, एव्वं जेब जूदं तुए सेविदम् । (ख) दर्दुरकः- मयैवं घृतमासेवितम् । माथुरः-अले संवाहा, पअच्छ तं दशसुवण्णम् । (ग) संवाहक:--अन्ज इश्शम् । दाव दइश्शम् । (घ)
(माथुरः कर्षति ।) दरकः - मूर्ख, परोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली. कतुम्। _(माथुर: संवाहक्रमाकृष्य घोणायां मुष्टिप्रहारं ददाति । संवाहकः सम मूच्छी नाट्यभूमौ पतति । ददुरक उपमुत्यान्तरयति । माथुरो ददुर दडुरो विप्रतीपं ताडयति ।
माथुर:-अले अले दुट्ट छिण्णालिआयुत्तअन हसि । (ङ
दर्दुरकः-अरे मूर्ख, अहं त्वया मा यदि राजकुले ताडयिष्यसि, तदा द्रक्ष
माथुरः-एमु पेक्खिस्सा