________________
द्वितीयोऽङ्कः। ६३ पश्शत । जज्जरपडप्पावुदो अअं पुलिसो दशसुवण्णं कलवत्तं भणादि । (क)
दर्दुरकः-अरे मूर्ख, नन्वहं दशसुवर्णान्कटकरणेन प्रयच्छामि ततिक यस्यास्ति धनं स किं क्रोडे कृत्वा दर्शयति । अरे, ___ दुर्वर्णोऽसि विनष्टोऽसि दशवर्णस्य कारणात् । ___ पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥ १३ ॥ माथुरः-भट्टा, तुए दशसुवष्णु कलवत्तु । मए एसु विहछु । (ख)
दर्दुरकः-यद्येवम् , श्रूयतां तर्हि । अन्यांस्तावद्दश सुवर्णानस्यैव प्रयच्छ । अयमपि द्यूतं शीलयतु । माथुरः-तकि भोदु । (ग) कः-यदि जेष्यति तदा दास्यति । -अह ण जिणादि । (घ) हा न दास्यति ।
जुत्तं जप्पिदुम् । एवं अक्खन्तो तुमं पपाम माथुरु धुत्तु जूदं मित्था आदंस(बिभेमि । धुत्ता, खण्डिअवुत्तो सि