________________
५८
मृच्छकटिके
द्धो हि । ही, एशे अम्हाणं जूदिअलाणं अलङ्घणीए शमए । ता कुदो दशम् । (क)
माथुरः - अले, गण्डे कुल कुलु । (ख)
संवाहक :— एव्वं कलेमि । ( द्यूतकरमुपस्पृश्य 1) अद्धं ते देमि, अद्धं मे मुञ्चदु । (ग)
द्यूतकरः - एव्वं भोदु । (घ )
संवाहक : – (सभिकमुपगम्य ।) अद्धश्श गण्डे कलेमि । अद्धं पि मे अज्जो मुञ्चदु । (ङ)
माथुरः - को दोसु । एव्वं भोदु । (च)
संवाहक : – (प्रकाशम् ।) अज्ज, अद्धे तुए मुक्के । (छ)
-
माथुरः — मुक्के । (ज)
-
संवाहक : - ( द्यूतकरं प्रति ।) अद्धे तुए वि मुक्के । (झ) द्यूतकरः — मुक्के । (ञ)
(क) कथं द्यूतकरमण्डल्या बद्धोऽस्मि । कष्टम्, एषोऽस्माकं द्यूतकरा - णामलङ्घनीयः समयः । तस्मात्कुतो दास्यामि ।
(ख) अरे, गण्डः क्रियतां क्रियताम् ।
(ग) एवं करोमि । अर्धे तुभ्यं ददामि, अर्ध मे मुञ्चतु ।
1
(घ) एवं भवतु ।
ङ) अर्धस्य गण्डं करोमि । अर्धमपि म आर्यो मुञ्चतु ।
1
को दोषः । एवं भवतु ।
(छ) आर्य, अर्ध त्वया मुक्तम् ।
(ज) मुक्तम् ।
(झ) अर्धे त्वयापि मुक्तम् । (ञ) मुक्तम् ।
बद्धः ॥ ही कष्टम् । अस्माभिः सर्वः समय उल्लङ्घयते । एषोऽस्माकं द्यूतकराणामलङ्घयः समयः ॥ ‘गण्डं गण्डो लग्नकः' इति पूर्वटीका ॥ एवं करोमि । मुञ्च ॥ अर्ध सभिकेन मुक्तम् । अर्ध द्यूतकरेण । उभाभ्यां राशिरेव मुक्तः । इति मु