________________
द्वितीयोऽङ्कः ।
द्यूतकरः -- मम पाठे, मम पाठे । (क) माथुर:- ण हु । मम पाठे, मम पाठे । (ख) संवाहक : – (अन्यतः सहसोपसृत्य ।) णं मम पाठे । (ग) द्यूतकरः - लद्धे गोहे । (घ)
माथुर : - (गृहीला 1) अले पेदण्डा, गहीदो, सि । अच्छ
दशसुवण्णम् । (ङ)
संवाहकः - अज्ज दइश्शम् । (च)
।
माथुर:- अहुणा पअच्छ । (छ)
संवाहकः दद्दश्शम् पशादं कलेहि । (ज) माथुर:- अले, णं संपदं पच्छ । (झ)
•
संवाहक : – शिलु पडदि । (ञ) (इति भूमौ पतति ।)
( उभौ बहुविधं ताडयतः 1 )
माथुर:- एस तुमं हु जूदिअरमण्डलीए बद्धो सि । (ट) संवाहकः —— (उत्थाय सविषादम् ।) कथं जूदिभलमण्डलीए ब
(क) मम पाठे, मम पाठे ।
(ख) न खलु । मम पाठे मम पाठे ।
(ग) ननु मम पाठे ।
(घ) लब्धः पुरुषः ।
५७
अरे लुप्तदण्डक, गृहीतोऽसि । प्रयच्छ तद्दशसुवर्णम् ।
अद्य दास्यामि ।
(छ) अधुना प्रयच्छ ।
(ज) दास्यामि । प्रसादं कुरु ।
(झ) अरे, ननु सांप्रतं प्रयच्छ ।
(ञ) शिरः पतति ।
(ट) एष त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि ।
मम पाठ इत्यार्थी द्यूतकरोक्तिविशेषः ॥ गोहे पुरुषः मनुष्यः ॥ प्रेदण्डा लुप्तदuse | उभे अपि देशी ॥ अधुना प्रयच्छ ॥ दास्यामि ॥ शिलु पडदि शिरः पतति । भ्रमतीत्यर्थः । इति भूमौ निपत्य स्थितः ॥ एष त्वं खलु द्यूतकरमण्डल्या