SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८२ आर्यक: चारुदत्तः आर्यकः— स्मर्तव्योऽस्मि कथान्तरेषु भवता मृच्छकटिके चारुदत्तः ननु मया लब्धो भवान्बान्धवः चारुदत्तः त्वां रक्षन्तु पथि प्रयान्तममराः आर्यक: आर्यकः स्वैर्भाग्यैः परिरक्षितोऽसि स्वात्मापि विस्मर्यते । संरक्षितोऽहं त्वया पितुर्भवान् ॥ ७ ॥ चारुदत्तः – यदुद्यते पालके महती रक्षा न वर्तते, तच्छी श्रमपक्रामतु भवान् । आर्यकः – एवं पुनर्दर्शनाय । ( इति निष्क्रान्तः ।) चारुदत्तः कृत्वैवं मनुजपतेर्महद्व्यलीकं स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् । मैत्रेय क्षिप निगडं पुराणकूपे • पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८ ॥ (वामाक्षिस्पन्दनं सूचयित्वा ।) सखे मैत्रेय, वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य । ऋयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy