________________
१८२
आर्यक:
चारुदत्तः
आर्यकः—
स्मर्तव्योऽस्मि कथान्तरेषु भवता
मृच्छकटिके
चारुदत्तः
ननु मया लब्धो भवान्बान्धवः
चारुदत्तः
त्वां रक्षन्तु पथि प्रयान्तममराः
आर्यक:
आर्यकः
स्वैर्भाग्यैः परिरक्षितोऽसि
स्वात्मापि विस्मर्यते ।
संरक्षितोऽहं त्वया
पितुर्भवान् ॥ ७ ॥
चारुदत्तः – यदुद्यते पालके महती रक्षा न वर्तते, तच्छी
श्रमपक्रामतु भवान् ।
आर्यकः – एवं पुनर्दर्शनाय । ( इति निष्क्रान्तः ।)
चारुदत्तः
कृत्वैवं मनुजपतेर्महद्व्यलीकं
स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् । मैत्रेय क्षिप निगडं पुराणकूपे
• पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८ ॥ (वामाक्षिस्पन्दनं सूचयित्वा ।) सखे मैत्रेय, वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य ।
ऋयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे