SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८३ सप्तमोऽङ्कः। अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम् । अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९॥ तदेहि । गच्छावः । (परिक्रम्य ।) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् । (विचार्य ।) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । (इति निष्क्रान्तः ।) . इत्यार्यकापहरणं नाम सप्तमोऽङ्कः । महानभिनिवेश इत्यर्थः.॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥ इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy