________________
१८३
सप्तमोऽङ्कः। अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम् ।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९॥ तदेहि । गच्छावः । (परिक्रम्य ।) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् । (विचार्य ।) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । (इति निष्क्रान्तः ।) .
इत्यार्यकापहरणं नाम सप्तमोऽङ्कः ।
महानभिनिवेश इत्यर्थः.॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥
इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः ।