SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सद। अष्टमोऽङ्कः। (ततः प्रविशत्याचीवरहस्तो भिक्षुः ।) भिक्षुः-अज्ञा, कलेध धम्मशंचअम् । (क) शंजम्मध णिअपोटं णिचं जग्गेध झाणपडहेण । विशमा इन्दिअचोला हलन्ति चिलशंचिदं धम्मम् ॥ १ ॥ अवि अ । अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि । पञ्चजण जेण मालिदा __ इत्थिअ मालिअ गाम लक्खिदे । अबल क चण्डाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥२॥ शिल मुण्डिद तुण्ड मुण्डिदे चित्त ण मुण्डिद कीश मुण्डिदे । जाह उण अ चित्त मुण्डिदे __ शाहु शुट्ट शिल ताह मुण्डिदे ॥ ३ ॥ गिहिदकशाओदए एशे चीवले, जाव एवं लट्टिअशालकाहकेलके उज्जाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवकमिश्शम् । (ख) (परिक्रम्य तथा करोति ।) (क) अज्ञाः, कुरुत धर्मसंचयम् । शंजम्मधेति । गाथा । क्वचिदृश्यते । संयच्छत निजकमुदरं नित्यं जागृत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ १ ॥ पञ्चजनेत्यादि । वैतालीछन्दसा द्वयम् । पञ्चेति । ज्जणसंयोगात्पञ्चेति पञ्चशब्दो गुरुः । छन्दोनुरोधात् । पञ्चजनेति णकारः (१) । अबले केति केवलः ककारः, एकारश्च लघुः । अवसं वीत्यत्र सकारो न प्रविष्टः । अन्यथा अवस्सं वीति स्यात् । शे णले- इत्येकारद्वयेऽन्यतरो न । गाहतीत्यत्र 'गा' इत्याकारस्य गुरुत्वम् । पञ्चजनाः पञ्चेन्द्रियाणि । इत्थिअ अविद्याम् । गाम शरीरम् । लक्खिदे रक्षितः । दुष्टत्वविकृतिपातात् । चण्डालोऽहंकारः । अबलोऽसहायः । अथवेन्द्रियादिविनाशात् । अवश्यं स नरः खगे गाहते ॥ २ ॥ शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं न संयत्तीकृतं किं मुण्डितम् । यस्य पुनश्चित्तं मुण्डितं सुष्टु साधु शिरस्तस्य मुण्डितम् ॥ ३ ॥ लट्टिअशालकाहेति । राष्ट्रियश्यालकत्वेन च पुनः संयोगः
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy