________________
अष्टमोऽङ्कः।
१८५ (नेपथ्ये ।) . चिट्ठ ले दुट्टशमणका, चिट्ठ । (क)
भिक्षुः-(दृष्ट्वा सभयम् ।) ही अविद माणहे । एशे शे लाअशालशंठाणे आअदे। एक्केण भिक्खुणा अवलाहे किदे अण्णं पि जहिं जहिं भिक्खुं पेक्खदि, तहिं तहिं गोणं विअ णासं विन्धिअ ओवा. हेदि । ता कहिं अशलणे शलणं गमिश्शम् । अधवा भट्टालके जेव बुद्धे मे शलणे । (ख)
. (प्रविश्य सखङ्गेन विटेन सह) शकारः-चिट्ठ ले दुट्ठशमणका, चिट्ठ । आवाणअमज्झपविदृश्श
संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेन ।
विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ अपि च । अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि ।
. पञ्चजना येन मारिता ___ अविद्यां मारयित्वा ग्रामो रक्षितः । अबलः क चण्डालो मारितो
ऽवश्यमपि स नरः स्वर्ग गाहते ॥ शिरो मुण्डितं तुण्डं मुण्डितं
चित्तं न मुण्डितं किमर्थ मुण्डितम् ।। यस्य पुनश्च चित्तं मुण्डितं
___ साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥ गृहीतकषायोदकमेतच्चीवरम् , यावदेतद्राष्ट्रियश्यालकस्योद्याने प्रविश्य पुष्करिण्यां प्रक्षाल्य लघु लघ्वपक्रमिष्यामि । __ (क) तिष्ठ रे दुष्टश्रमणक, तिष्ठ ।
(ख) आश्चर्यम् । एष स राजश्यालसंस्थानक आगतः । एकेन भिक्षुणापराधे कृतेऽन्यमपि यत्र यत्र भिक्षु पश्यति, तत्र तत्र गामिव नासिकां विद्धापवाहयति । तत्कुत्राशरणः शरणं गमिष्यामि । अथवा भट्टारक एव बुद्धो मे शरणम् । प्रकर्षख्यापनार्थः । अपूपौ द्वाविति वा न पुनरुक्तम् ॥ ही अविद माणहे इति विस्मयखेदे । नासिका भित्त्वापवाहयति । तत्कुत्राहमशरणः शरणं गमिष्यामीति ॥