________________
१८६
मृच्छकटिके विअ लत्तमूलअश्श शीशं दे मोडइश्शम् । (क) (इति ताडयति ।)
विट:-काणेलीमातः, न युक्तं निर्वेदधृतकषायं भिक्षु ताडयितुम् । तत्किमनेन । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।
अशरणशरणप्रमोदभूतै
र्वनतरुभिः क्रियमाणचारुकर्म । हृदयमिव दुरात्मनामगुप्तं
___ नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥ भिक्षुः-शाअदम् । पशीददु उवाशके । (ख) शकारः-भावे, पेक्ख पेक्ख । आकोशदि मम् । (ग) विट:-किं ब्रवीति । शकारः-उवाशके त्ति में भणादि । किं हग्गे णाविदे। (घ) विट:-बुद्धोपासक इति भवन्तं स्तौति । शकारः-थुणु शमणका, थुणु । (ङ) भिक्षुः—तुमं धण्णे, तुमं पुण्णे । (च)
शकारः-वावे, धण्णे पुण्णे त्ति में भणादि । किं हग्गे शलावके कोश्टके कोम्भकले वा । (छ) - (क) तिष्ठ रे दुष्टश्रमणक, तिष्ठ । आपानकमध्यप्रविष्टस्येव रक्तमूलकस्य शीर्ष ते भक्ष्यामि ।
(ख) स्वागतम् । प्रसीदतूपासकः। (ग) भाव, पश्य पश्य । आक्रोशति माम् । (घ) उपासक इति मां भणति । किमहं नापितः। (ङ) स्तुनु श्रमणक, स्तुनु । (च) त्वं धन्यः, त्वं पुण्यः । (छ) भाव, धन्यः पुण्य इति मां भणति । किमहं चार्वाकः कोष्ठकः कुम्भकारो वा। आपानकं पानगोष्टी । पिबन्त्यस्मिन्नित्यधिकरणे ल्युट् । रक्तमूलकस्य शीर्षमिव मध्यमा किं पत्रलकभागमपनीय (2) मूलकमुपदंशीकुर्वन्ति । अशरणेति । अनिर्जितमनात्मसात्कृतम् ॥ ४॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशयः । शलावकश्चार्वाकः । कोष्ठकमिष्टकादिरचितम् ॥ यत्र तावत्कुकु(कु) राः शृगाला जलं