SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः। २३३ दाव । (प्रकाशम् ।) अहो अधिअलणभोइआ, णं भणामि, मए जेव दिट्टा । किं कोलाहलं कलेध । (क) (इति पादेन लिखितं प्रोञ्छति ।) अधिकरणिकः-कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता । शकारः—हहो, णूणं पडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्ठाणेहिं तक्केमि । (ख) श्रेष्ठिकायस्थौ-जुज्जदि विअ । (ग) शकारः-(स्वगतम् ।) दिश्टिआ पञ्चुज्जीविदम्हि । अविद मादिके । (घ) श्रेष्ठिकायस्थौ-भो, कं एसो ववहारो अवलम्बदि । (ङ) अधिकरणिकः-इह हि द्विविधो व्यवहारः । श्रेष्टिकायस्थौ केरिसो । (च) अधिकरणिकः-वाक्यानुसारेण, अर्थानुसारेण च । यस्तावद्वाक्यानुसारेण, स खल्वर्थिप्रत्यर्थिभ्यः । यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः । (क) आश्चर्यम् । त्वरां कुर्वाणेनेव पायसपिण्डारकेणाद्य मयात्मैव निर्नाशितः । भवतु । एवं तावत् । अहो अधिकरणभोजकाः, ननु भणामि, मयैव दृष्टा । किं कोलाहलं कुरुत ।। (ख) हंहो, नूनं परिशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानस्तयामि । (ग) युज्यत इव । (घ) दिष्टया प्रत्युज्जीवितोऽस्मि । अविद मादिके। . . (ङ) भोः, कमेष व्यवहारोऽवलम्बते । (च) कीदृशः। पश्यामि न वेत्यर्थः ॥ न मयेति तस्य बोध्यत्वेन व्यवहारपदम् ॥ परिशुन्यया ग्रीवया । बाहुपाशेन मारितेति शून्यैवाति (?) । अर्थनिमित्तमिति ज्ञातुम् । मना न वेदेवाः ॥ मजेत र पालन वरपरम् ॥ विया
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy