________________
नवमोऽङ्कः।
२३३ दाव । (प्रकाशम् ।) अहो अधिअलणभोइआ, णं भणामि, मए जेव दिट्टा । किं कोलाहलं कलेध । (क) (इति पादेन लिखितं प्रोञ्छति ।)
अधिकरणिकः-कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता ।
शकारः—हहो, णूणं पडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्ठाणेहिं तक्केमि । (ख)
श्रेष्ठिकायस्थौ-जुज्जदि विअ । (ग)
शकारः-(स्वगतम् ।) दिश्टिआ पञ्चुज्जीविदम्हि । अविद मादिके । (घ)
श्रेष्ठिकायस्थौ-भो, कं एसो ववहारो अवलम्बदि । (ङ) अधिकरणिकः-इह हि द्विविधो व्यवहारः । श्रेष्टिकायस्थौ केरिसो । (च)
अधिकरणिकः-वाक्यानुसारेण, अर्थानुसारेण च । यस्तावद्वाक्यानुसारेण, स खल्वर्थिप्रत्यर्थिभ्यः । यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः ।
(क) आश्चर्यम् । त्वरां कुर्वाणेनेव पायसपिण्डारकेणाद्य मयात्मैव निर्नाशितः । भवतु । एवं तावत् । अहो अधिकरणभोजकाः, ननु भणामि, मयैव दृष्टा । किं कोलाहलं कुरुत ।।
(ख) हंहो, नूनं परिशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानस्तयामि ।
(ग) युज्यत इव । (घ) दिष्टया प्रत्युज्जीवितोऽस्मि । अविद मादिके। . . (ङ) भोः, कमेष व्यवहारोऽवलम्बते । (च) कीदृशः।
पश्यामि न वेत्यर्थः ॥ न मयेति तस्य बोध्यत्वेन व्यवहारपदम् ॥ परिशुन्यया ग्रीवया । बाहुपाशेन मारितेति शून्यैवाति (?) । अर्थनिमित्तमिति ज्ञातुम् । मना
न वेदेवाः ॥ मजेत र पालन वरपरम् ॥ विया