SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३४. मृच्छकटिके श्रेष्ठिकायस्थौ-ता वसन्तसेणामादरं अवलम्बदि ववहारो।(क) अधिकरणिकः—एवमिदम् । भद्र शोधनक, वसन्तसेनामातरमनुद्वेजयन्नाह्वय । शोधनकः-तथा । (इति निष्क्रम्य गणिकामात्रा सह प्रविश्य ।) एदु एदु अज्जा । (ख) वृद्धा—गदा मे दारिआ मित्तघरअं अत्तणो जोव्वणं अनुभविदुम् । एसो उण दीहाऊ भणादि-'आमच्छ । अधिअरणिओ सद्दावेदि । ता मोहपरवसं विअ अत्ताणअं अवगच्छामि । हिअ मे थरथरेदि । अन्ज, आदेसेहि मे अधिअरणमण्डवस्स मग्गम् । (ग) शोधनकः-एदु एदु अज्जा । (घ) (उभौ परिकामतः ।) शोधनकः—एवं अधिअरणमण्डवम् । एत्थ पविसदु अज्जा ।(ङ) _ (इत्युभौ प्रविशतः ।) वृद्धा—(उपसृत्य ।) सुहं तुम्हाणं भोदु भावमिस्साणम् । (च) अधिकरणिकः-भद्रे, स्वागतम् । आस्यताम् । वृद्धा-तधा । (छ) (इत्युपविष्टा ।) (क) तद्वसन्तसेनामातरमवलम्बते व्यवहारः । (ख) तथा । एत्वेत्वार्या । (ग) गता मे दारिका मित्रगृहमात्मनो यौवनमनुभवितुम् । एष पुनदीर्घायुर्भणति--आगच्छ । अधिकरणिक आह्वयति । तन्मोहपरवशमिवात्मानमवगच्छामि । हृदयं मे प्रकम्पते । आर्य, आदिश मह्यमधिकरणमण्डपस्य मार्गम् । (घ) एत्वेत्वार्या । (ङ) एषोऽधिकरणमण्डपः अत्र प्रविशत्वार्या । (च) सुखं युष्माकं भवतु भावमिश्राणाम् । (छ) तथा । कथत्वमन्ये मां सूचयन्ति (?) । अनेनैव वसन्तसेना मारितेति सूचनाकारः॥ गुप्तेनापि उत्तराचरणेन ततोऽत्मै(त आत्मै)व विनाशितः ॥ मित्तघरअं मित्र
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy