________________
नवमोऽङ्कः।
२३५ शकारः-(साक्षेपम् ।) आगदाशि बुड़कुट्टणि, आगदाशि । (क) अधिकरणिक:-अये, त्वं किल वसन्तसेनाया माता । वृद्धा-अध इं । (ख) अधिकरणिकः-अथेदानी वसन्तसेना व गता। वृद्धा-मित्तघरअम् । (ग) अधिकरणिकः-किनामधेयं तस्या मित्रम् ।। वृद्धा-(स्वगतम् ।) हद्धी हद्धी । अदिलज्जणीअं क्खु एदम् । (प्रकाशम् ।) जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणिअस्स । (घ)
अधिकरणिकः-अलं लज्जया । व्यवहारस्त्वां पृच्छति ।।
श्रेष्ठिकायस्थौ-ववहारो पुच्छदि । णस्थि दोसो । कधेहि । (ङ) ___ वृद्धा-कधं ववहारो । जइ एव्वम् , ता सुणन्तु अजमिस्सा। सो क्खु सत्यवाहविणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहिदणामहेओ अजचारुदत्तो णाम, सेट्टिचत्तरे पडिवसदि । तहिं मे दारिआ जोव्वणसुहं अणुभवदि । (च) (क) आगतासि वृद्धकुट्टनि, आगतासि । (ख) अथ किम् । (ग) मित्रगृहम् । (घ) हा धिक् हा धिक् । अतिलजनीयं खल्विदम् । जनस पृच्छनीयोऽयमर्थः, न पुनरधिकरणिकस्य । (ङ) व्यवहारः पृच्छति । नास्ति दोषः । कथय ।
(च) कथं व्यवहारः । यद्येवम् , तदा शृण्वन्त्वार्यमिश्राः । स खलु सार्थवाहविनयदत्तस्य नप्ता, सागरदत्तस्य तनयः, सुगृहीतनामधेय आर्यचारुदत्तो नाम, श्रेष्ठिचत्वरे प्रतिवसति । तत्र मे दारिका यौवनसुखमनुभवति । हम् । प्रस्तावाचारुदत्तस्य गृहम् ॥ अर्थो न पुनरधिकरणिकानामिति वेश्यापतिरूपतया ज्ञानेन शिष्टानां लज्जाकरत्वादिति भावः ॥ विनयदत्तस्य नप्ता ॥ धनद