SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। शकारः-भावे भावे, मणुश्शे मणुश्शे । (क) विदूषकः-जुत्तं णेदम्, सरिसं णेदम्, जं अजचारुदत्तस्स दलिद्ददाए संपदं परपुरिसा गेहं पविशन्ति । (ख) रदनिका-अन्ज मित्तेअ, पेक्ख मे परिहवम् । (ग) विदूषकः किं तव परिहवो । आदु अम्हाणम् । (घ) रदनिका-णं तुम्हाणं जेव । (ङ) विदूषकः-किं एसो बलकारो । (च) रदनिका-अध इं। (छ) विदूषकः-सच्चम् । (ज) रदनिका-सच्चम् । (झ) विदूषकः—(सक्रोधं दण्डकाष्ठमुद्यम्य ।) मा दाव । भो, सके गेहे कुक्कुरो वि दाव चण्डो भोदि, किं उण अहं बम्हणो । ता एदिणा अम्हारिसजणभाअधेअकुडिलेण दण्डकटेण दुदृस्स विअ सुक्खाणवेणुअस्म मत्थअं दे पहारेहिं कुट्टइस्सम् । (ञ) (क) भाव भाव, मनुष्यो मनुष्यः । (ख) युक्तं नेदम्, सदृशं नेदम्, यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । (ग) आर्य मैत्रेय, प्रेक्षस्व मे परिभवम् । (घ) किं तव परिभवः । अथवास्माकम् । (ङ) ननु युष्माकमेव । (च) किमेष बलात्कारः । (छ) अथ किम् । (ज) सत्यम् । (झ) सत्यम् । (ब) मा तावत् । भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं प्रकम्पते प्रदीपः ॥ जुत्तं णेदम् । नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो। किं प्रश्ने । किमेष बलात्कारः ॥• मा तावत् । खकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति । ता-ततः । एतेनास्मादृशजनभागधेयवक्रेण दण्डकायेन दुष्टस्येव । कृतद्वेषस्य वैरिणो महादुष्टस्यानिप्रहेऽपि ममापराधो
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy