SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८४ मृच्छकटिके HTML. चारुदत्त: अलं चतुःशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ताव द्यावन्न तस्याः खलु भोः समर्प्यते ॥ ७ ॥ (निद्रां नाटयन् , 'तं तस्य खरसंक्रमम्-' (३५) इति पुनः पठति ।) विदूषकः-अवि णिद्दाअदि भवम् । (क) चारुदतः अथ किम् । इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् । . - अदृश्यरूपा चपला जरेव या - मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥ विदूषकः-ता सुवेम्ह । (ख) (नाट्येन खपिति ।) - (ततः प्रविशति शर्विलकः ।) शर्विलक: कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गम् । गच्छामि भूमिपरिसर्पणघृष्टपार्यो निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥९॥ (नभोऽवलोक्य सहर्षम् ।) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः तथा हि । (क) अफि निद्राति भवान् । (ख) तत्स्वपिवः । देमि ददामि (2) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (१) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति। मनुष्यसत्त्वं नृसत्ताम् । मनुष्यमिति यावत् ॥ ८ ॥ कृत्वेति । कर्ममार्ग संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy