SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । २९१ धूता - - ( विलोक्य ।) अम्महे । अज्जउत्तस्स ज्जेव सरसंजोओ । (पुनर्निपुणं निरूप्य सहर्षम् ।) दिट्टिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअम् । (क) बालकः—(विलोक्य सहर्षम् ) अम्मो । आवुको मं परिस्सदि । (धूतां प्रति ।) अज्जए, वड्डूवीअसि । आवुको ज्जेव मं पज्जवट्ठावेदि । (ख) (इति प्रत्यालिङ्गति ) चारुदत्तः - (धूतां प्रति ।) हा प्रेयसि प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् । अम्भोजिनी लोचनमुद्रणं किं भानावनस्तं गमिते करोति ॥ ५७ ॥ धूता - अज्जउत्त, अदो ज्जेव सा अदि । (ग) अचेतणेत्ति चुम्बी विदूषकः - ( दृष्ट्वा सहर्षम् ) ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि । अहो सदीए पहावो, जदो जलणप्पवेशव्ववसाएण ज्जेव पिअसमागमं पाविदा । (चारुदत्तं प्रति ।) जेदु जेदु पिअवअस्सो । (घ) चारुदत्तः - एहि मैत्रेय । (इत्यालिङ्गति ।) -- (क) आश्चर्यम् । आर्यपुत्रस्यैव स्वरसंयोगः । दिष्टचार्यपुत्र एवैषः । प्रियं मे प्रियम् । (ख) आश्चर्यम् । पिता मां परिष्वजति । आर्ये, वर्धसे । तात एव मां पर्यवस्थापयति । (ग) आर्यपुत्र, अतएव साऽचेतनेति चुम्ब्यते । (घ) आश्चर्य भोः, एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो सत्याः प्रभावः, यतो ज्वलनप्रवेशव्यवसायेनैव प्रियसमागमं प्रापिता । जयतु जयतु प्रियवयस्यः । पनमाचार इति कृत्वा स्वयमेव क्षमोऽहमिति भावः ॥ हा प्रेयसीति ॥ ५७ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy