________________
२९०
मृच्छकटिके धृता-वरं पावाचरणे । ण उण अजउत्तस्स अमङ्गलाकण्णणम् । (क)
शर्विलकः—(पुरोऽवलोक्य ।) आसन्नहुतवहार्या । तत्त्वर्यतां त्वर्यताम् ।
(चारुदत्तस्त्वरितं परिकामति ।) धृता-अणिए, अवलम्ब दारअम् , जाव अहं समीहिदं . करेमि । (ख)
चेटी-(सकरुणम् ।) अहं पि जधोवदेसिणिम्हि भट्टिणीए । (ग) धता-(विदूषकमवलोक्य ।) अज्जो दाव अवलम्बेदु । (घ)
विदूषकः-(सावेगम् ।) समीहिदसिद्धिए पउत्तेण बम्हणो अग्गदो कादयो । अदो भोदीए अहं अग्गणी होमि । (ङ)
धृता-कधं पच्चादिद्रुम्हि दुवेहिं । (बालकमालिङ्गय ।) जाद, तुमं जेव पज्जवट्ठावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ । अदिक्कन्ते किं मणोरहेहिं । (सनिःश्वासम् ।) ण क्खु अजउत्तो तुमं पज्जवठ्ठाविस्सदि । (च)
चारुदत्तः-(आकर्ण्य सहसोपसृत्य ।) अहमेव पर्यवस्थापयामि बालिशम् । (इति बालकं बाहुभ्यामुत्थाप्य वक्षसालिङ्गति ।) (क) वरं पापाचरणम् । न पुनरार्यपुत्रस्यामङ्गलाकर्णनम् । (ख) रदनिके, अवलम्बस्व दारकम् । यावदहं समीहितं करोमि । (ग) अहमपि यथोपदेशिन्यस्मि भट्टिन्याः । (घ) आर्यस्तावदवलम्बताम् ।। (ङ) समीहितसिद्धथै प्रवृत्तेन ब्राह्मणोऽये कर्तव्यः । अतो भवत्या अहमग्रणीभवामि ।
(च) कथं प्रत्यादिष्टास्मि द्वाभ्याम् । जात, त्वमेव पर्यवस्थापयात्मानमस्माकं तिलोदकदानाय । अतिक्रान्ते किं मनोरथैः । न खल्वार्यपुत्रस्त्वां पर्यवस्थापयिष्यति । त्वरयेति ॥ ५६ ॥ पुस्तकान्तरपाठदर्शनव्याख्या-अहमेवेति । पर्यवस्था