________________
२२६
मृच्छकटिके
खणेण गण्ठी खणजूलके मे
खणेण बाला खलकुन्तले वा । खणेण मुक्के खण उद्धचूडे
चित्ते विचित्ते हगे लाअशाले ॥ २ ॥ अवि अ । विशगण्ठिगब्भपविश्टेण विअ कीडएण अन्तलं मग्गमाणेण पाविदं मए महदन्तलम् । ता कश्श एवं किविणचेश्टिअं पाडइश्शम् । (स्मृत्वा ।) आं, शुमलिदं मए । दलिद्दचालुदत्तश्श एवं किविणचेश्टि पाडइश्शम् । अण्णं च। दलिद्दे क्खु शे। तश्श शव्वं शंभावीअदि । भोदु । अधिअलणमण्डवं गदुअ अग्गदो ववहालं लिहावइश्शम् , जधा चालुदत्ताकेण वशन्तशेणिआ मोडिअ मालिदा । ता जाव अधिअलणमण्डवं जेव्व गच्छामि । (परिक्रम्यावलोक्य च ।) एदं तं अधिअलणमण्डवम् । एत्थ पविशामि । (प्रविश्यावलोक्य च ।) कधम् , आशणाई दिण्णाई चिश्टन्ति । जाव आअश्शन्ति अधिअलणभोइआ, दाव एदरिंश दुब्वचत्तले मुहुत्तों उवविशिअ पडिवालइश्शम् । (क) (तथा स्थितः ।)
स्नातोऽहं सलिलजलैः पानीयै
रुद्यान उपवनकानने निषण्णः । नारीभिः सह युवतीभिः स्त्रीभि
गन्धर्वैः सुविहितैरङ्गकैः ॥ क्षणेन ग्रन्थिः क्षणजूलिका मे
क्षणेन बाला क्षणकुन्तला वा । इव सुविहितैरङ्गकैर्लक्षितः । 'गन्धव्वेहिं' इति पाठे तृतीया प्रथमार्थे । रूपकं च (2)। पौनस्क्त्यादि शकारोक्तत्वात् ॥ १॥ खणेनेति । उपेन्द्रवज्रया। हगे इत्यत्र एकारस्य लघुत्वम् । छन्दोनुरोधात् । एतच्छत्रकमुष्टिकं पावालबन्ध इत्येके (?) । क्षणेन ग्रन्थिः । पाठान्तरे 'घृष्टिका' । क्षणेन प्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा। क्षणेन मुक्ताः क्षणमूलचूडाः जनिकाज्वलिकयोर्विशेषः (१) । चित्रो विचित्रः । हगे अहम् । राजश्यालः । 'चित्ते ण चित्तो' इति पाठे चित्रं न चित्रम् , यतोऽहं राजश्याल इति व्याख्येयम् । राज
(क)