________________
नवमोऽङ्कः ।
शोधनकः - (अन्यतः परिक्रम्य पुरो दृष्ट्वा ) एदे अधिअरणिआ आअच्छन्ति । ता जाव उवसप्पामि । (क) ( इत्युपसर्पति ।)
२२७
(ततः प्रविशति श्रेष्ठिकायस्थादिपरिवृतोऽधिकरणिक: 1) अधिकरणिकः- भो भोः श्रेष्ठिकायस्थौ । श्रेष्टिकायस्थौ – आणवेदु अज्जो । (ख) अधिकरणिकः - अहो, व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः ।
छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं
स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् । तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥
अपि च ।
छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान्दोषान्कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूडाचित्रो विचित्रोऽहं राजश्यालः ॥
अपि च । विषग्रन्थिगर्भप्रविष्टेनेव कीटकेनान्तरं मार्गमाणेन प्राप्तं मया महदन्तरम् । तत्कस्येदं कृपणचेष्टितं पातयिष्यामि । आं, स्मृतं मया । दरिद्रचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च । दरिद्रः खलु सः । तस्य सर्वे संभाव्यते । भवतु । अधिकरणमण्डपं गत्वाग्रतो व्यवहारं लेखयिष्यामि, यथा चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावदद्धिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथम्, आसनानि दत्तानि तिष्ठन्ति । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिदूर्वाचत्वरे मुहूर्तमुपविश्य प्रतिपालयिष्यामि ।
(क) एतेऽधिकरणिका आगच्छन्ति । तद्यावदुपसर्पामि । (ख) आज्ञापयत्वार्यः ।
श्यालत्वेन मयि सर्वे संभाव्यत इति भावः ॥ २ ॥ किमिणचिट्टि [कृपणचेष्टि
a