SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके २२८ ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥ यतः । अधिकरणिकः खलु । शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन स्तुल्यो मित्रपरस्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता शठान्व्यथयिता धर्यो न लोभान्वितो द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥ श्रेष्ठिकायस्थौ-अजस्स वि णाम गुणे दोसो त्ति वुच्चदि । जइ एव्यम् , ता चन्दालोए वि अन्धआरो त्ति वुच्चदि । (क) __ अधिकरणिकः-भद्र शोधनक, अधिकरणमण्डपस्य मार्गमादेशय । शोधनकः-एदु एदु अधिअरणभोइओ, एदु । (ख) (इति परिकामन्ति ।) शोधनकः-एदं अधिअरणमण्डवम् । ता पविसन्तु अधिअरपभोइआ । (ग) (सर्वे च प्रविशन्ति ।) अधिकरणिका-भद्रशोधनक, बहिनिष्क्रम्य ज्ञायताम्-'कः कः कार्यार्थी' इति । शोधनकः-जं अजो आणवेदि । (इति निष्कम्य ।) अज्जा, अधिअरणिआ भणन्ति–'को को इध कजत्थी' त्ति । (घ) (क) आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते । (ख) एत्वत्वधिकरणभोजक, एतु । (ग) अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः । (घ) यदार्य आज्ञापयति । आर्याः, अधिकरणिका भणन्ति–'कः क इह कार्यार्थी' इति । तम्] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥५॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy