SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ वस्त्वन्तराणि सदृशानि भवन्ति९ वादादवेण तत्ता चीवल वाप्यां स्नाति विचक्षणो विचलइ णेउरजुअलं विद्युज्जिह्वेनेदं महेन्द्र विद्युद्भिज्वलतीव विधिनैवोपनीतस्त्वं विपर्यस्तमनश्चेष्टैः शिला विभवानुगता भार्या विषसलिलतुलाग्निप्रार्थिते विषादस्रस्तसर्वाङ्गी वेगं करोति तुरग वेदार्थान्प्राकृतस्त्वं वदसि वैदेश्येन कृतो भवेन्मम व्यवहारः सविघ्नोऽयं शकालधणे क्खु शज्जणे शंजम्मध णिअपोटं ... ... ... ... ... ... ... ... ... शत्रुः कृतापराधः शरच्चन्द्रप्रतीकाशं शव्वकालं मए पुश्टे वे क्खु होइ लो शशिविमलमयूखशरश पलक्कबलदे शास्त्रज्ञः कपटानुसारशिखा प्रदीपस्य सुवर्ण ३ ८ शिल मुण्डद तुण्ड मुण्डदे ८ शिर्लाश मम णिली शुक्खा विवदेशा शे शुवणअं देमि पिअं शुष्कवृक्ष स्थितो ध्वाङ्क्ष शून्यमपुत्रस्य गृहं शून्यैर्गृहेः खलु समाः ... ... ... ... अङ्कः श्लोकः ... ... . १ २ ५ ७ ३ ९ ४ ५ ९ ९ २ ८ १० ८ ८ १० १० ३ ९ १० ८ ९ १ ३४ शूले विक्कन्ते पण्डवे ४६ | संसक्तैरिव चक्रवाक ३२ | सकामान्विष्यतेऽस्माभिः १९ सङ्गं नैव हि कश्चिदस्य ८ ८ सर्वगात्रेषु विन्य २१ सव्यं मे स्पन्दते चक्षु ५१ | सच्चेण सुहं क्खु लब्भइ २७ | स तावदस्माद्व्यसनार्णवो ६ | सत्यं न मे विभवनाश६ | सदा प्रदोषो मम याति २८ | समरव्यसनी प्रमादशून्यः समुद्रवीचीव चलखभावाः ४३ संभमघग्घर कण्ठो ५४ १६ २८ ... १५ १३ २ ... १७ ३ १२ ... ܕ १८ २३ | साटोपकूटकपटानृतसिणसिलाअलहत्थो सीधुसुरासवमत्ति सुअ क्खु भिच्चाणुकम्पके १५ १ सुखं हि दुःखान्यनुभूय... सुदृष्टः क्रियतामेष 800 ... ... ... ... सोऽस्मद्विधानां प्रणयैः .. स्खलति चरणं भूभौ न्यस्तं स्तम्भेषु प्रचलितवेदि- ... स्त्रीषु न रागः कार्यः हृत्थशंजदो मुहशंजदो हत्वा तं कुनृपमहं हि हत्वा रिपुं तं बलमन्त्रहीनं ३१ | हा प्रेयसि प्रेयसि विद्यमाने ११ | हित्वाहं नरपतिबन्धनाप८ | हिङ्गुञ्जले जीरकभद्दमुश्ते ४२ | हिङ्गुज्जले दिण्णमरीचचुण्णे स्त्रियो हि नाम खल्वेताः स्त्रीभिर्विमानितानां ... ... अङ्कः श्लोकः १ १ १ ९ ७ १ ५ १ ४ ६ ३ १ ४ १ ९ ५ ४ ८ ४ १० ... ४७ ५ १० ९ ५ ६ ४ ३० १ १० १० ४४ ३७ ३५ ४ १३ ३७ ५. १५ २० १५ ३६ २२ १० २४ ४६ १३ ५० १९ ९ १३ ४७ ४६ ૪૭ ५७ १ ६ ८ १३ ८ १४
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy