________________
पञ्चमोऽङ्कः ।
वर्ष
अपि च । गर्ज वा
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥ यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२ ॥ विटः - भवति, अलमलमुपालम्भेन । उपकारिणी तवेयम् । ऐरावतोरसि चलेव सुवर्णरज्जुः
शैलस्य मूर्ध्नि निहितेव सिता पताका ।
P
१४५
वा शक्र मुञ्च वा शतशोऽशनिम् ।
आखण्डलस्य भवनोदरदीपिकेय
माख्याति ते प्रियतमस्य हि संनिवेशम् ॥ ३३ ॥ वसन्तसेना – भाव, एव्वं तं ज्जेव एदं गेहम् । (क) विटः — सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽत्यन्तं न कर्तव्यः ।
यदि कुप्यसि नास्ति रतिः कोपेन विनाथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम्॥३४॥ भवतु । एवं तावत् । भो भोः, निवेद्यतामार्यचारुदत्ताय । एषा फुलकदम्वनी परभौ काले घनोद्भासिते
कान्तस्यालयमागता समदना हृष्टा जलार्द्रालिका | विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी
पादौ नूपुरलग्नकर्दम प्रक्षालयन्ती स्थिता ॥ ३५ ॥ चारुदत्तः—(आकर्ण्य) वयस्य, ज्ञायतां किमेतदिति ।
(क) भाव, एवं तदेवैतद्देहम् ।
1
मोऽस्मीत्यसत्यं ब्रूषे । हे निरपेक्ष परपीडानभिज्ञ, त[द्व]न्ममापि दुःख जानीहीलर्थात् । ततः किं कर्तुमुचितमित्याह – निवार्यतामिति । प्रियभवनगमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१ ॥ यदीति ॥ ३२ ॥ ऐरावत इति ॥ ३३ ॥ यदीति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति ।
मृ० १३