SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३६ . मृच्छकटिके विदूषकः-अए, को दाणि एसो पाआरवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि । (क) चारुदत्तः–आरामप्रासादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् । विदूषकः-दासीए पुत्त दुट्टपारावअ, चिट्ठ चिट्ठ । जाव एदिणा दण्डकटेण सुपकं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सम् । (ख) (इति दण्डकाष्ठमुद्यम्य धावति ।) चारुदत्तः-(यज्ञोपवीत आकृष्य ।) वयस्य, उपविश । किमनेन । तिष्ठतु दयितासहितस्तपस्वी पारावतः । चेट:-कधं पारावदं पेक्खदि । मं ण पेकृखदि । भोदु । अवराए लोट्टगुडिकाए पुणो वि ताडइस्सम् । (ग) (तथा करोति ।) विदषक: (दिशोऽवलोक्य ।) कधं कुम्भीलओ । ता जाव उवसप्पामि । (उपसृत्य । द्वारमुद्धाट्य ।) अरे कुम्भीलअ, पविश । साअदं दे । (घ) चेट:-(प्रविश्य ।) अन्ज, वन्दामि । (ङ) विदूषकः-अरे, कहिं तुमं ईदिसे दुद्दिणे अन्धआरे आअदो । (च) (क) अये, क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति। (ख) दास्याः पुत्र दुष्टपारावत, तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेन सुपक्कमिव चूतफलमस्मात्प्रासादाद्भूमौ पातयिष्यामि । . (ग) कथं पारावतं पश्यति । मां न पश्यति । भवतु । अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि । (घ) कथं कुम्भीलक । तद्यावदुपसर्पामि । अरे कुम्भीलक, प्रविश । स्वागतं ते। (ङ) आर्य, वन्दे। (च) अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy