SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । १०९ वसन्तसेना — को क्खु अवरो उवाओ हुविस्सदि । (क) मदनिका - तस्स ज्जेव अज्जस्स केरओ भविअ एवं अलंकारअं अज्जआए उवणेहि । (ख) शर्विलक :- एवं कृते किं भवति । मदनिका - तुमं दाव अचोरो, सो वि अज्जो अरिणो, अज्जआए सकं अलंकारअं उवगदं भोदि । (ग) शक्लिकः —–— नन्वतिसाहसमेतत् । - मदनिका — भुइ, उवणेहि । अण्णधा अदिसाहसम् । (घ ) वसन्तसेना - साहु मदणिए, साहु । अभुजिस्सए विअ मन्तिदम् । (ङ) शर्विलक: मयाप्ता महती बुद्धिर्भवतीमनुगच्छता । निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥ मदनिका - ते हि तुमं इमस्सि कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्ज आए तुह आगमणं णिवेदेमि । (च) - शर्विलकः — एवं भवतु । मदनिका – (उपसृत्य ।) अज्जए, एसो क्खु चारुदत्तस्स ससादो बम्हणो आअदो । (छ) (क) कः खल्वपर उपायो भविष्यति । (ख) तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय । (ग) त्वं तावदचौरः, सोऽप्यार्योऽनृणः, आर्यया स्वकोऽलंकार उपगतो भवति । (घ) अयि, उपनय । अन्यथातिसाहसम् । ङ) साधु मदनिके, साधु । अभुजिष्ययेव मन्त्रितम् । (च) तेन हि त्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि | (छ) आर्ये, एष खलु चारुदत्तस्य सकाशाद्ब्राह्मण आगतः । अथ निजपतित्वेनैवमाह-- तुमं जेवेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । म मृ० १०
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy