________________
प्रथमोऽङ्कः ।
प्रविश गृहमिति प्रतोद्यमाना न चलति भाग्यकृतां दशामवेक्ष्य
४५
पुरुषपरिचयेन च प्रगल्भं
न वदति यद्यपि भाषते बहूनि ॥ ५६ ॥ (प्रकाशम् ।) भवति वसन्तसेने, अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि । शिरसा भवतीमनुनयामि ।
T
वसन्तसेना — एदिणा अणुचिदभूमिआरोहणेण अवरज्झा अज्जं सीसेण पणमिअ पसादेमि । (क)
विदूषकः - भो, दुवेवि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोष्णं सीसेण सीसं समाअदा । अहं पि इमिणा करहजाणुसरिसेण सीसेण दुबेवि तुम्हे पसादेमि । (ख) (इत्युतिष्ठति ।)
चारुदत्तः - भवतु । तिष्ठतु प्रणयः ।
वसन्तसेना – (स्वगतम् ।) चदुरो मधुरो अ अअं उवण्णासो । ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवसिदुम् । भोदु । एव्वं दाव भणिस्सम् । (प्रकाशम् ।) अज्ज, जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुम् । अलंकारस्स णिमित्तं एदे पावा अणुसरन्ति । (ग)
(क) एतेनानुचित भूमिकारोहणेनापराद्धार्ये शीर्षेण प्रणम्य प्रसादयामि । (ख) भोः, द्वावपि युवां सुखं प्रणम्य कलम केदारावन्योन्यं शीर्षेण शीर्ष समागतौ । अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि ।
(ग) चतुरो मधुरश्वायमुपन्यासः । न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम् । भवतु । एवं तावद्भणिष्यामि । आर्य, यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्थस्य गेहे निक्षेप्तुम् । अलंकारस्य निमित्तमेते पापा अनुसरन्ति ।
भिलाषो नास्तीत्यर्थः ॥ देवतेवोपस्थानं यस्याः सा । प्रविश गृहमिति । पुष्पिताग्रा वृत्तम् ॥ ५६ ॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादि - कम् ॥ करभ उष्ट्र शिशुः ॥ प्रणय इत्यनेन संभोगप्रार्थना कटाक्षिता ॥ ईदृशेना