________________
४४
मृच्छकटिके चारुदत्तः- इयं वसन्तसेना । (खगतम् ।)
यया मे जनितः कामः क्षीणे विभवविस्तरे ।
क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥ ५५ ॥ विदूषकः-भो वअस्स, एसो क्खु राअसालो भणादि । (क) चारुदत्तः किम् ।
विदूषकः-एषा ससुवण्णा सहिलण्णा णवणाडअदंसणुविदा सुत्तधालि व्व वसन्तसेणा णाम गणिआदालिमा कामदेवाअदणुजाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलकालाणुणीअमाणा तुह गेहं पविट्ठा । (ख)
वसन्तसेना—(खगतम् ।) बलक्काराणुणीअमाणेत्ति जं सच्चम् , अलंकिदम्हि एदेहिं अक्सरेहिं । (ग)
विदूषकः-ता जइ मम हत्थे सरं जेव पट्टाविअ एणं समप्पेसि, तदो अधिअलणे ववहालं विणा लहुं णिजादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि । अण्णधा मलणन्तिके वेले हुविस्सदि । (घ)
चारुदत्तः—(सावज्ञम् ।) अज्ञोऽसौ । (स्वगतम् ।) अये, कथं देवतोपस्थानयोग्या युवतिरियम् । तेन खलु तस्यां वेलायाम्
(क) भो वयस्य, एष खलु राजश्यालो भणति । (ख) एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा ।
(ग) बलात्कारानुनीयमानेति यत्सत्यम् , अलंकृतास्म्येतैरक्षरैः ।
(घ) तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति । अन्यथा मरणान्तिकं वैरं भविष्यति । कामदेवायतनोद्यानात्प्रभृति ॥ ययेति । सीदति कर्तव्यासामर्थ्यात्प्रव्यको न भवति ॥ ५५ ॥ एषेत्यादि पूर्वोक्तमेव भणति । अलंकृतास्मीति । ममान्यत्रा